________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकादि-प्रतिक्रमणम् ।
प्राज्ञः प्राप्तसमस्तशास्त्रहृदयः प्रव्यक्तलोकस्थितिः
प्रास्ताशः प्रतिभापरः प्रशमवान् प्रागेव दृष्टोत्तरः । प्रायः प्रश्नसहः प्रभुः परमनोहारी परानिन्दया
ब्रूयाद्धर्मकथां गणी गुणनिधिः प्रस्पष्टमिष्टाक्षरः ॥१॥ श्रुतमविकलं शुद्धा वृत्तिः परप्रतिबोधने
परिणातिरुरुद्योगो मार्गप्रवर्तनसद्विधौ । बुधनुतिरनुत्सेको लोकज्ञता मृदुताऽस्पृहा __ यतिपतिगुणा यस्मिन्नन्ये च सोऽस्तु गुरुः सताम् ॥२॥ श्रुतजलधिपारगेभ्यः स्वपरमतविभावनापटुमतिभ्यः । सुचरिततपोनिधिभ्यो नमो गुरुभ्यो गुणगुरुभ्यः ॥३॥ छत्तीसगुणसमग्गे पंचविहाचारकरणसंदरिसे । सिस्साणुग्गहकुसले धम्माइरिए सदा गंदे ॥४॥ गुरुभत्तिसंजमेण य तरंति संसारसायरं घोरं । छिण्णंति अहकम्म जम्मणमरणं ण पावेंति ॥५॥ ये नित्यं व्रतमंत्रहोमनिरता ध्यानाग्निहोत्राकुलाः
षट्कर्माभिरतास्तपोधनधनाः साधुक्रियासाधवः । शीलप्रावरणा गुणप्रहरणाश्चन्द्रार्कतेजोधिका
__मोक्षद्वारकपाटपाटनभटा प्रीणन्तु मां साधवः ॥६॥ गुरवः पान्तु नो नित्यं ज्ञानदर्शननायकाः । चारित्रार्णवगंभीरा मोक्षमार्गोपदेशकाः ॥ ७॥
मालोचना- इच्छामि भंते ! आइरियभत्तिकाउस्सग्गो कओ तस्सालोड, सम्मणाण-सम्मदंसण-सम्मचारित्तजुत्ताणं पंचविहाचाराणं आयरियाणं, आयारादिसुदणाणोवदेसियाणं उवज्झायाणं, तिरयणगुण
For Private And Personal Use Only