________________
Shri Mahavir Jain Aradhana Kendra
機
www.kobatirth.org
क्रिया-कलापे-
Acharya Shri Kailassagarsuri Gyanmandir
पालणरयाणं सव्वसाडूर्ण मिच्चकालं अंचे मि पूजेमि वदामि णर्मसमि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगहगमणं समाहिमरणं जिनगुणसंपत्ति होउ म |
वदसमविदियरोधो लोचो आवासयमचेलमण्हाणं । खिदिसयणमदंतवणं ठिदिभोगणमेयमतं च ॥ १ ॥ एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णसा । एत्थपमादकदादो अचारादो जियसो हं ॥ २ ॥ छेदोवडावणं होतु मन्झं ।
'समाधिभक्तिः ।
सर्वातिचारविशुद्धयर्थं सिद्ध चारित्र प्रतिक्रमण निष्ठितकरणवीर- शान्तिचतुर्विंशतितीर्थकर चारित्रालोचनाचार्य बृहदालोचनाचार्य क्षुल्लकालोचनाचार्य भक्तीः कृत्वा तद्धीनाधिकत्वादिदोषविशुद्धयर्थं समाधिभक्तिकायोत्सर्ग करोम्येह - ( इत्युचार्य पूर्ववदंड कादिकं कृत्वा "शास्त्राभ्यासो जिनपति" इत्यादीष्टप्रार्थनां ससूरयः साधवः पठेयुः ) ।
अष्टप्रार्थना प्रथमं करणं चरणं द्रव्यं नमः शास्त्राभ्यासी जिनपतिनुतिः संगतिः सर्वदार्यैः सवृत्तानां गुणगणकथा दोषवादे च मौनम् ।
१ - ऊनाध्यि क्यविशुद्धयर्थं सर्वत्र प्रियभक्तिका । २ - अस्माद पुस्तकान्तपाठो --गाथा यथेष्टप्रार्थनामित्यादि । इति: पाक्षिकबृहत्प्रतिक्रम संपूर्ण । आषाढ संवछरी उपवास १२, कार्तिक चातुर्मासी उपवास ८, फाल्गुण के उपवास, श्रुतपाठ आषाढ उपवास ४, कार्तिके उपवास १६, फाल्गुण के उपवास ८ इति संपूर्ण । संवत् १७२४ वर्षे चैत्र कृ० १० गुरु० पुस्त ल० जोसी पुष्कर ।
For Private And Personal Use Only