________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
तेइंदिया जीवा असंखेज्जासंखेज्जा कुंथु-देहिय-विछियगोमिंद-गोजूव-मक्कुण-पिपीलियाइया, तेसिं उद्दावणं परिदावणं विराहणं उवधादो कदो वा कारिदो वा कीरंतो वा समणुमण्मिदी तस्स मिच्छा मे दुक्कडं ।।
चउरिदिया जीवा असंखेज्जासंखेज्जा दसमसय-पगंग-कीड-भमर-महुयर-गोमच्छिया तेसिं उद्दावणं परिदावणं विराहणं उपधादो कदोवा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।
पंचिंदिया जीवा असंखेज्जासंखेज्जा अंडाइया-पोदाइया-जराइया-संसेदिमा-सम्मुच्छिमा-उन्भेदिमा-उववादिमा अवि चउरासीदिनोणीपमुहसदसहस्सेसु, एदोसै उद्दावणं परिदावणं विराहणं उवषादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।
वदसमिदिदियरोधो लोचो अवासयमचेलमण्हाणं । खिदिसयणमदंतवणं ठिदिभोयणमेयभत्तं च ॥१॥ एदे खलु मूलगुणा समणाणं जिणवरोहिं पण्णत्ता । एत्थ पमादकदादो अइचारादो णियत्तो हं ॥२॥ छेदोवट्ठावणं होदु मज्झं। तुल्लकालोचनासहिता तुल्लकाचार्यभक्ति:
सर्वातिचारविशुद्धयर्थ क्षुल्लकालोचनाचार्यभक्तिकायोत्सर्ग करोम्यहम् ।
(इत्युचार्य पूर्ववदंडकादिकं विधाय प्राज्ञः प्राप्तसमस्तस्त्रशाहृदयः । इत्यादिकां "श्रुतजलधीत्यादि मोक्षमार्गोपिदेशका" इत्येवमन्तका ससूरयः संयताः पठेयुः)
१-लम्बी सूरिनुतिश्चेति पाक्षिकादौ प्रतिक्रमे ।
For Private And Personal Use Only