________________
Shri Mahavir Jain Aradhana Kendra
११६.
www.kobatirth.org
क्रिया-कलापे
चउरिंदिया जीवा असंखेज्जासंखेज्जा, दंसमसय-मक्खिपयंग-कीड - भमर-महुयर- गोमच्छिआइया, तेसिं उद्दावर्ण परिदावणं विराहणं उघादो कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ।
पंचिदिया जीवा असंखेज्जासंखेज्जा, अंडाइया - पोदाइया-जराइया - रमाइया - संसेदिमा सम्मुच्छिमा उमेदिमा उववादिमा अविचउरासीदिजोणिपमुहसदसहस्सेसु एदेसिं उद्दावणं परिदावणं विराहणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुकडं ।
7
इच्छामिभते ! काओसग्गो कओ तस्सालोचेउं सम्मणाणसम्मदंसणसम्म चारित्तजुत्ताणं पंचविहाचाराणं आइरियाणं आयारादिसुदणाणोवदेसयाणं उवज्झायाणं तिरयणगुणपालणरयाणं सव्वसाहूण णिच्चकाल अचेमि पूजेमि नंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झ ।
करोम्यहं ।
Acharya Shri Kailassagarsuri Gyanmandir
वदसमिदिदियरोधो लोचो अवासयम चेलमण्हाणं । खिदिसयणमदंतवणं ठिदिभोयणमेयभत्तं च ॥ १ ॥ एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता । एत्थ पमादकदादो आइचारादो णियत्तो हं ॥ २ ॥ छेदट्ठा हो मझं ।
बृहदालोचनासहिता मध्याचार्यभक्तिःसर्वातिचार विशुद्धयर्थं बृहदालोचनाचार्यभक्तिकायोत्सर्ग
१ - गुर्वालोचनया सार्धं मध्याचार्य नुतिस्तथा ।
For Private And Personal Use Only