________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकादि-प्रतिक्रमणम् ।
भिनार्तरौद्रपक्षान् संभावितधर्म शुक्ल निर्मलहृदयान् ।
नित्यं पिनद्धङ्कगतीन् पुण्यान् गण्योदयान् विलीनगारवचर्यान् ॥८॥ तरुमूल योगयुक्तानवकाशातापयोगरागसनाथान् । बहुजन हितकरचर्यानभयान नघान्महानुभाव विधानान् ॥९॥ ईशगुणसंपन्नान्युष्मान् भक्त्या विशालया स्थिरयोगान् । विधिनानारतमग्यान मुकुलीकृतहस्तकमलशोभितशिरसा ॥१०॥ अभिनौमि सकलकलुषप्रभवोदयजन्मजरामरणबंधनमुक्तान् । शिवमचलमनघमक्षयमव्याहत मुक्तिसौख्यमस्त्विति सततम् ॥११॥ लघुचारित्रलोचना
--
For Private And Personal Use Only
११५
इच्छामि भंते ! चरित्तायारो तेरसविहो परिहाविदो, पंचमहव्वदाणि, पंच समिदीओ, तिगुत्तीओ चेदि । तत्थ पढमे महव्वदे पाणादिवादादो वेरमणं, से पुढविकाइया जीवा असंखेज्जासंखेज्जा, आउकाया जीवा असंखेज्जासंखेज्जा, तेउकाइया जीवा असंखेज्जासंखेज्जा, वाउकाड्या जीवा असंखेज्जासंखेज्जा, वणफ्फदिकाइया जीवा अनंता, हरिया बीया अंकुरा छिण्णा भिण्णा, तेसिं उद्दावणं परिदावर्ण विराहणं उपधादो कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ।
बेइं दिया जीवा असंखेज्जासंखेज्जा, कुक्खि किमी संख- खुल्लयवराडय-अक्ख-रिट्ठ-बाल-संबुक्क - सिप्पि- पुल विकाइया, तेसिं उद्दावण परिदावणं विराहणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ।
तेइंदिया जीवा असंखेज्जासंखेज्जा, कुंथु- देहिय-विंधिय-गोमिंदगोजुव- मक्कुण - पिपीलियाइया, तेसिं उद्दावणं परिदावणं विराहणं उवघादो को वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ।