________________
Shri Mahavir Jain Aradhana Kendra
११४
www.kobatirth.org
क्रिया-कलापे
Acharya Shri Kailassagarsuri Gyanmandir
एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता | एत्थ पमादकदादो अइचारादो नियतो हं ॥ २॥ छेदोवट्ठावणं होदु म ।
चारित्रालोचनासहिता बृहदाचार्यभक्ति:सर्वातिचारविशुद्धयर्थं चारित्रालोचनाचार्यभक्तिकायोत्सर्ग करोम्यहम् -
( अत्रापि " गमो अरहंताणं" इत्यादि दंडकं पठित्वा कायोत्सर्ग विधाय "थोस्सामि” इत्यादि दण्डकं पठेत् । )
सिद्धगुणस्तु तिनिरतानुद्भूतरुषाग्निजालबहुल विशेषान् । गुप्तिभिरभिसंपूर्णान्मुक्तियुतः सत्यवचनलक्षितभावान् ॥ १ ॥ मुनिमाहात्म्य विशेषाज्जिनशासनसत्प्रदीपभासुरमूर्तीन् । सिद्धिं प्रपित्सुमनसो बद्धरजोविपुलमूलघातनकुशलान् ॥२॥ गुणमणिविरचितवपुषः पद्रव्यविनिश्चितस्य धातृन्सततम् '। रहितप्रमादचर्यान्दर्शनशुद्धान् गणस्य संतुष्टिकरान् ॥३॥ मोहच्छिदुग्रतपसः प्रशस्तपरिशुद्ध हृदयशोभनव्यवहारान् । प्रासुकनिलयाननघानाशाविध्वंसिचेतसो हतकुपथान् ||४|| धारितविलसन्मुडान्वर्जितबहुदंड पिंड मंडलनिकरान् । सकलपरीषहजयिनः क्रियाभिरनिश प्रमादतः परिरहितान् ||५|| अचलान् व्यपेतनिद्रान् स्थानयुतान्कष्टदुष्टलेश्याहीनान् । विधिनानाश्रितत्रासानलिप्तदेहान्विनिर्जितेंद्रियकरिणः ||६||
अतुलानुत्कुटिकासान्विविक्तचित्तानखंडितस्वाध्यायान् । दक्षिणभावसमग्रान् व्यपगतमदरागलोभशठमात्सर्यान् ॥७॥
१- वृत्तालोचनया सार्धं गुर्बी सूरिनुतिस्ततः ।
For Private And Personal Use Only