________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकादि-प्रतिक्रमणम्।
११३
नामेयं देवपूज्यं जिनवम्मजितं सर्व लोकप्रदी
सर्वज्ञ संभवाख्यं मुनिगणवृषभं नन्दनं देवदेवम् । कारिघ्नं सुबुद्धिं वरकमलनिभं पद्मपुष्पाभिगन्धं
क्षान्तं दान्तं सुपाचे सकलशशिनिभं चन्द्रनामानमीडे ॥३॥ विख्यातं पुष्पदन्तं भवभयमथनं शीतल लोकनार्थ
भेयांस शीलकोशं प्रवरनरगुरुं वासुपूज्यं सुपूज्यम् । मुक्तं दान्तेन्द्रियाश्वं विमलमृषिपति सिंहसैन्यं मुनीन्द्र .. धर्म सद्धर्मकेतुं शमदमनिलयं स्तौमि शान्ति शरण्यम् ॥४॥ कुन्थु सिद्धालयस्थं भमणपतिमरं त्यक्तभोगेषु चक्र __ मल्लि विख्यातगोत्रं खचरगणनुतं सुव्रतं सौख्यराशिम् । देवेन्द्राय नमीशं हरिकुलतिलक नेमिचन्द्रं भवान्तं पाय नागेन्द्रवन्धं शरणमहमितो वर्धमानं च भक्त्या ॥५॥
अंचलिकाइच्छामि भंते ! चउवीसतित्थयरभत्तिकाउस्सग्गो को तस्सालोचेउं, पंचमहाकल्लाणसंपण्णाणं अहमहापाडिहेरसहिदाणं चउतीसातिसयविसेससंजुत्ताणं वत्तीसदेविंदमणिमउडमत्थयमहिदाणं बलदेव-त्रासुदेव-चकहर-रिसिमुणिजइअणगारोवगूढाणंथुइसहस्सणिलयाणं उसहाइवीरपच्छिममंगलमहापुरिसाणं णिचकालं अंचेमि पूजेमि नंदामि णमसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं ।
वदसमिदिदियरोधो लोचो अवासयमचेलमण्हाणं । खिदिसयणमंदंतवणं ठिदिभोयणमेयभत्तं च ॥१॥
For Private And Personal Use Only