________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
क्रिया-कलापे
शान्तिचतुर्विशति-स्तुति:-- सर्वातिचारविशुद्धयर्थं पाक्षिकप्रतिक्रमणक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थे भावपूजावन्दनास्तवसमेतं शान्तिचतुविंशतितीर्थकरभक्तिकायोत्सर्ग करोम्यहं (इत्युच्चार्य "णमो अरहंताणं" इत्यादि दंडकं पठित्वा कायमुत्सृज्य “थोरसामि” इत्यादि दंडकमधीत्य शान्तिकीर्तनां "विधाय रक्षा इत्यादिकां चतुर्विंशतिकीर्तनां च "चउवीसं तित्थयरे" इत्यादिकां सांचलिकां “वदसमदिदियरोधो" इत्यादिकं च ससूरयः संयताः पठेयुः । तद्यथा-) विधाय रक्षा परतः प्रजानां राजा चिरं योऽप्रतिमप्रतापः । व्यधात्पुरस्तात्स्वत एव शान्तिर्मुनिर्दयामूर्ति रिवाघशान्तिम् ॥१॥ चक्रेण यः शत्रुभयंकरेण जित्वा नृपः सर्वनरेन्द्रचक्रम् । समाधिचक्रेण पुनर्जिगाय महोदयो दुर्जयमोहचक्रम् ॥२॥ राजश्रिया राजसु राजसिंहो रराज यो राजसुभोगतंत्रः।। आर्हन्त्यलक्ष्म्या पुनरात्मतन्त्रो देवासुरोदारसभे रराज ॥३॥ यस्मिन्नभूद्राजनि राजचक्रं मुनौ दयादीधितिधर्मचक्रम् । पूज्ये मुहुः प्राञ्जलिदेवचक्रं ध्यानोन्मुखे ध्वंसिकृतान्त चक्रम् ॥ ४॥ स्वदोषशान्त्यावहितात्मशान्तिः शान्तेर्विधाता शरणं गतानाम् । भूयाद्भवक्लेशमयोपशान्त्यै शान्तिर्जिनो मे भगवाञ्छरण्यः ॥५॥
चउवीसे तित्थयरे उसहाइवीरपच्छिमे वंदे ।
सव्वेसिं गुणगणहरसिद्धे सिरसा णमंसामि ॥ १ ॥ ये लोकेऽष्टसहस्रलक्षणधरा ज्ञेयार्णवान्तर्गता
ये सम्यग्भवजालहेतुमथनाश्चन्द्रार्कतेजोऽधिकाः । ये साध्धिन्द्रसुराप्सरोगणशतैर्गीतप्रणुत्यार्चिता
स्तान् देवान् सुषमादिवीरचरमान् भक्त्या नमस्याम्यहम् ॥२॥
For Private And Personal Use Only