SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाक्षिकादि-प्रतिक्रमणम् । सयं रतिं भुत्तो अण्णेहि रत्तिं मुंजाविदो अण्णेहिं रत्तिं भुजिज्जतो वि समणुमण्णिदो, तं पि इमस्स णिग्गंथस्स पवयणस्स अणुत्तरस्स केवलियस्स केवलिपण्णत्तस्स धम्मस्स अहिंसालक्खणस्स सञ्चाहिदिव्यस्स विणयमूलस्स खमावलस्स अहारससीलसहस्सपरिमंडियस्स चउरासीदिगुणसयसहस्सविहूसियस्सणवमुबंभचेरगुत्तस्स णियदिलक्खणरस परिचागफलस्स उपसमपहाणस्स खतिमग्गदेसयस्स मुत्तिमग्गपयासयस्त सिद्धमग्गपज्जवसाहणस्स''सम्मणाण-सम्मदसणसम्मचरित्तं च रोचेमि जं जिणवरेहिं पण्णत्तो इत्थ जो मए देवसियराइय-पक्खिय-चउमासिय-संवच्छरिय-इरियावहि केसलोचाइयारस्स संथारादिचारस्म पंथादिचारस्स सव्वाइचारस्स उत्तमहस्स सम्मचरित्तं च रोचेमि, छठे अणुचदे राईभोयणादा वेरमणं उवहावणमंडले महत्थे महागुणे महाणुभावे महाजसे महापुरिसाणुचिण्णे अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं परसक्खियं देवताससक्खियं उत्ता हम्हि इदं मे अणुव्वदं सुव्वदं दिढव्वदं होदु णित्थारयं पारयं तारयं आराहियं चावि ते मे भवतु ॥३॥ ___षष्ठं अणुव्रतं सर्वेषां व्रतधारिणां सम्यक्त्वपूर्वकं दृढ़वतं समारूढं ते मे भवतु ॥३॥ णमो अरहंताणं णमो सिद्धाणं णमो आइरीयाणं । णमो उवज्झायाणं णमो लोए सबसाहूणं ॥ ३॥ चूलियतु पवक्खामि भावणा पंचविंसदी। पंच पंच अणुण्णादा एक्केक्कम्हि महव्वदे ॥१॥ मणगुत्तो वचिगुत्तो इरिया-कायसंयदो । एसणासमिदिसंजुत्तो पढमं बदमस्सिदो ॥२॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy