________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
क्रिया-कलापे~~~~~~~~~~~~~~wwwwwwwwwwwwwwwwwr
चउरासीगुणसयसहस्सविहूसियस्स णवसुबंभचेरगुत्तस्स णियदिलक्खणस्स परिचागफलास उवसमपहाणस्स खतिमग्गदेसयस्स मुत्तिमग्गपयासयस्स सिद्धिमग्गपज्जवसाहणस्स . . . . . . . . . . . . सम्मणाण-सम्मदसण-सम्मचरित्तं च रोचेमि, जं जिणवरेहिं पण्णत्ते इत्थ जो मए देवसिय-राइय-पक्खिय-चउमासिय-संवच्छरियइरियावहिकेसलोचाइचारस्स संथाराइचारभ्स पंयाइचारस्स सव्वाइचारस्स उत्तमहस्स सम्मचरितं रोचेमि । पंचमे महन्वदे परिग्गहादो वेरमणं उवढावणमंडले महत्थे महागुणे महाणुभावे महापुरिसाणुचिण्णे अरहतसक्खियं सिद्धसक्खियं साहुसक्खियं अप्पसक्खियं परसक्खियं देवतासक्खियं उत्तमहम्हि इदं मे महन्वदं सुव्वदं दिढव्वदं होदु, णित्थारय पारयं तारयं आराहिये चावि ते मे भवतु ॥३॥
पंचर्म महाव्रतं सर्वेषां व्रतधारिणां सम्यक्त्वपूर्वक दृढव्रतं समारूढं ते मे भवतु ॥३॥
णमो अरहंतागं णमो सिद्धाणं णमो आइरीयाणं । णमो उवज्झायाणं णमो लोए सव्वसाहूणं ॥३॥
आधावरे छठे अणुबदे सगंभंते ! राईभोयणं पञ्चक्खामि जावज्जीवं तिविहेण मणसा वचिया काएण, से असणं वा पाणं वा खादियं वा सादियं वा कड्डयं वा कसायं वा आमिलं वा महुरं वा लवणं वा अलवणं वा सचित्तं वा अचित्तं वा तं सव्वं चउन्विहं आहार णेव सयं रत्तिं भुजिज्ज णो अण्णेहि रत्तिं भुंजाविज्ज णो अण्णेहिं रति भुजिजंतं पि समणुमणिज्ज, तस्स भंते ! अइचारं पडिक्कमामि जिंदामि गरहामि अप्पाणं, वोसिरामि पुचिचणं भंते ! जे पि मए रागस्स वा दोसस्स वा मोहस्स वा वसंगदेण चउन्धिहो आहारो
For Private And Personal Use Only