SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०४ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir reteri aoist य भयहस्सविवज्जिदो । अणुवीचिमासकुसलो विदियं वदमस्सिदो ॥ ३ ॥ देहणं भावणं चावि उग्गहं य परिग्गहे । संतुट्ठो भत्तपाणेसु तिदियं वदमस्सिदो ||४|| इत्थिकहा इत्थिसंसग्गहासखेडपलोयणे । नियमम्मि द्विदो णियत्तो य चउत्थं वदमस्सिदो ॥ ३ ॥ सचित्ताचितदव्वेसु बज्न्तरेसु य । परिग्गहादो विरदो पंचमं वदमस्सिदो ॥ ६ ॥ घिदिमंतो खमाजुत्तो झाणजोगपरिद्विदो । परीसहाणउरं देतो उत्तमं वदमस्सिदो || ७॥ जो सारो सव्वसारेसु सो सारो एस गोग्रम !। सारं झाणंति णामेण सव् बुद्धेहिं देसिदं ॥ ८ ॥ इच्चेदाणि पंचमहव्याणि राईभोपणादो वेरमणछहाणि सभावणाणि समाउरगपदाणि सउत्तरपदाणि सम्मं धम्मं अणुपालत्ता समणा भयवंता णिग्गंथादोओण सिज्झति वुज्झति मुच्चंति परिणिति सन्दुक्खाणमंत करेंति परिविज्जाणंति । तं जहा पाणादिवादं चहि मोसगं च अदत्तमेहुणपरिग्गहं च । वदाणि सम्म अणुपालहत्ता णिव्वाणमग्गं विरदा उर्वेति ॥ १॥ जाणि काणि वि सल्लाणि गरहिदाणि जिणसासणे । ताणि सव्वाणि वोसरिता णिमल्लो विहरदे सया मुणी ॥२॥ उप्पण्णाप्पण्णा माया अणुपुष्णं सो णिहंतव्त्रा । आलोयण पडिकमणं निंदणगरहणदाए || ३ | अन्भुविकरणदाए अब्भुठ्ठिददुक्कडणिराकरणदाए । भवं भावपडिक्कमणं सेसा पुण दव्वदो भणिदा ॥ ४ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy