________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
सम्मत्तणाणदसणवीरियसुहुमं तहेव अवगहणं । अगुरुलहुमवावाहं अटुगुणा होति सिद्धाणं ॥१॥ तवसिद्ध जयसिद्धे संजमसिद्धे चरित्तसिद्धे य । पाणम्मि देसणम्मि य सिद्धे सिरसा णमंसामि ॥२॥
इच्छामि मते! सिद्धमत्तिकाउस्सगो को तस्सालोचेउं, सम्ममाणसम्मदंसणसम्मचारित्तजुत्ताणं अट्ठविहकम्मविप्पमुक्काणं अठगुणसंपण्णाणं उड्ढलोयमत्ययम्मि पहडियाणं तवसिद्धाणं णयसिद्धार्ण संजमसिद्धाणं अतीताणगदवट्टमाणकालत्तयसिद्धाणं सध्यसिद्धाणं सया णिचकालं अंचेमि पूजेमि वदामि णमंसामि दुक्ख. क्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मल्छ ।
नमोऽस्तु सर्वातिचारविशुद्धधर्थमालोचनायोगिभक्तिकायोत्सर्ग करोम्यहम् -
(णमो अरहताणं" इत्यादि पंचपदान्युच्चार्य कायोत्सर्ग कृत्वा थोस्सामीति पठित्वा-)
प्रावटकाले सविद्युत्प्रपतितसलिले वृक्षमूलाधिवासार हेमन्ते रात्रिमध्ये प्रतिविगतभयाः काष्ठवश्यक्तदेहाः । ग्रीष्मे सूर्याशुतप्ता गिरिशिखरगताः स्थानकूटान्तरस्थास्ते मे धर्म प्रदधुर्मुनिगणवृषभा मोक्षनिःश्रेणिभूताः ॥१॥ गिम्हे गिरिसिहरत्था वरिसायाले रुक्खमूलरयणीसु । सिसिरे वाहिरसयणा ते साहू वैदिमो णिच्चं ॥२॥ गिरिकन्दरदुर्गेषु ये वसन्ति दिगम्बराः। पाणिपात्रपुटाहारास्ते यांति परमां गतिम् ॥३॥
For Private And Personal Use Only