SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पाक्षिकादि-प्रतिक्रमणम् । Acharya Shri Kailassagarsuri Gyanmandir " सीलसहस्सेतु, चउरासीदिगुणसयसहस्सेसु, मूलगुणेसु, उत्तरगुसु, अमियम्मि पक्खिमम्मि चडमासियाम्मि संवछरियम्मि 'अइक्कमो वदिक्कमो अइचारो अणाचारो आभोगो अथाभोगो जो तं पडिक्कमामि मए पडिक्कंतं, तस्स मे सम्मत्तमरणं समाहिमरणं पंडियमरणं वीरियमरणं दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसम्पत्ती होउ मझे । ( केवलमाचार्यो " णमो अरहंताणं” इत्यादि पंचपदान्युच्चार्य कायोत्सर्गे कृत्वा “थोरसामि" इत्यादि भणित्वा "तवसिद्ध " इत्यादिगाथां साञ्चलिकां पठित्वा पुनः प्रागुक्तविधिं कृत्वा "प्राष्टट्काले सविद्युत् " इत्यादिकां योगिभक्ति सांचलिकां पठित्वा "इच्छामि भंते ! चरित्चाचारो तेरसविहो” इत्यादि दण्डक पंचकमधीत्य तथा " वदसमिदिदिय” इत्यादिकं "छेदोवट्ठावणं होदु मडकं" इत्यन्तं त्रिः पठित्वा स्वदोषान् देवस्या आलोचयेत् । दोषानुसारेण प्रायश्चित्तं च गृहीत्वा “पंचमहात्रत” इत्यादि पाठं त्रिर्भणित्वा योग्यशिष्यादेः प्रायश्चित्तं निवेद्य देवाय गुरुमति दद्यात् । ततः पुनः आचार्ययुक्ताः शिष्यसधर्माणः सूरेरप्रे इममेव पाठ पठित्वा प्रतिक्रान्तिस्तुतिं कुर्युः । तद्यथा - ) नमोऽस्तु' सर्वातीचारविशुद्धधर्थ सिद्धभक्तिकायोत्सर्ग करोम्यहम् - ( "मो अरहंताणं" इत्यादि पंचपदान्युच्चार्य कायोत्सर्गं कृत्वा थोस्सामीत्यादि भणित्वा - ) १परे सूरेः सिद्धयोगिस्तुती लघू । सवृत्तालोचने कृत्वा प्रायश्चित्तमुपेत्य च ॥ वन्दित्वाचार्यमाचार्यभक्त्या लया ससूरयः । प्रतिक्रान्तिस्तुतिं कुयु : .............. U For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy