________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पाक्षिकादि-प्रतिक्रमणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
"
सीलसहस्सेतु, चउरासीदिगुणसयसहस्सेसु, मूलगुणेसु, उत्तरगुसु, अमियम्मि पक्खिमम्मि चडमासियाम्मि संवछरियम्मि 'अइक्कमो वदिक्कमो अइचारो अणाचारो आभोगो अथाभोगो जो तं पडिक्कमामि मए पडिक्कंतं, तस्स मे सम्मत्तमरणं समाहिमरणं पंडियमरणं वीरियमरणं दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसम्पत्ती होउ मझे ।
( केवलमाचार्यो " णमो अरहंताणं” इत्यादि पंचपदान्युच्चार्य कायोत्सर्गे कृत्वा “थोरसामि" इत्यादि भणित्वा "तवसिद्ध " इत्यादिगाथां साञ्चलिकां पठित्वा पुनः प्रागुक्तविधिं कृत्वा "प्राष्टट्काले सविद्युत् " इत्यादिकां योगिभक्ति सांचलिकां पठित्वा "इच्छामि भंते ! चरित्चाचारो तेरसविहो” इत्यादि दण्डक पंचकमधीत्य तथा " वदसमिदिदिय” इत्यादिकं "छेदोवट्ठावणं होदु मडकं" इत्यन्तं त्रिः पठित्वा स्वदोषान् देवस्या आलोचयेत् । दोषानुसारेण प्रायश्चित्तं च गृहीत्वा “पंचमहात्रत” इत्यादि पाठं त्रिर्भणित्वा योग्यशिष्यादेः प्रायश्चित्तं निवेद्य देवाय गुरुमति दद्यात् । ततः पुनः आचार्ययुक्ताः शिष्यसधर्माणः सूरेरप्रे इममेव पाठ पठित्वा प्रतिक्रान्तिस्तुतिं कुर्युः । तद्यथा - )
नमोऽस्तु' सर्वातीचारविशुद्धधर्थ सिद्धभक्तिकायोत्सर्ग करोम्यहम् -
( "मो अरहंताणं" इत्यादि पंचपदान्युच्चार्य कायोत्सर्गं कृत्वा थोस्सामीत्यादि भणित्वा - )
१परे सूरेः सिद्धयोगिस्तुती लघू । सवृत्तालोचने कृत्वा प्रायश्चित्तमुपेत्य च ॥ वन्दित्वाचार्यमाचार्यभक्त्या लया ससूरयः । प्रतिक्रान्तिस्तुतिं कुयु :
.............. U
For Private And Personal Use Only