SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ "-. सप्तम उल्लास नाहा सहित म करोगीनि माया सम्वणि दोषः, प्रगृह्यादिहेतुके स्वसकृत् । हतवृत्तम्-जातयतिभादिरसाननुगुणं च वृत्तम् । यथा अमृतममृतं का सन्देहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसारसं फलम् । सकृदपि पुनर्मध्यस्था सन् रसान्तरविअनो बदतु यदिहान्यत् स्वादु स्यात् प्रियादशनच्छदात् ॥ - अब हरिणीच्छन्दसि पष्ठे दशमे सप्तदशे यतिरुचिता । चतुर्थे तु पादे 'यदिहान्यत्साई सादः इति यतिमझादश्रव्यम् । नन्वत्रेहान्यशब्दयोः सन्यौ 'अन्तादिवच' इत्यन्तमद् मावाद वा शब्दे यत्तिर्युक्तैव । तदुक्तम् - पूर्वान्तवत्स्वरः सन्धौ क्वचिदेवं परादिवत् । एरव्यो यतिचिन्तायां यणादेशः परादिवत् ॥ इति ।। प्रयोगोऽपि स्वादस्थानोपगतयमुनासङ्गमेनाभिरामा । इति । तस्माचिन्त्यमेतत् । यथा चा हा नृप! हा बुध ! हा कविबन्धो ! विप्रसहस्रसमाश्रय ! देव! 1 मुग्धविदग्धसभान्तररल ! कासि गतः क वयं च तवैते ॥ हास्थाप० २४.१व्यञ्जकमद्वत्तम् । न्यूनपदं यथा स्वयि निबद्धरतेः प्रियवादिनः प्रणयमनपराअखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि ! दासजनं यतः ॥ अत्रापराधलबमपीति वाच्यम् । अधिकपदं यथा इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा निकाराः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीनितं रतं वा ।। अत्र कृतमिति । कृतं प्रत्युत प्रक्रमभङ्गमावइति । अत्राकाहाविरहः स्फुट एवं दृषकतावीजम् । कथितपदं यथा अधिकरतलतल्यं कल्पितस्त्रापलीला परिमिलननिमीलत्पाण्डिमा गण्डपाली । सुतनु ! कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ।।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy