________________
पशम उल्लास खायाः प्रसब इति षष्ठम् । कृपागधारा छिनप्ति न तु प्रसूते, तथा स्थूलोदरा हि प्रसूते न तु लेखाकारा । किं बहुना ? प्रतिपदमत्र पचे [१०५३,१ ]चित्रमुपसंहर्तुं शक्यम् । अत्र पाण्डुनीलयोः कार्यकारणगुणयोर्वेषग्यम् । तथायद्यथा साधितं केनाप्यपरेण दिन्या
) तथैव यदु विधीयेत स व्याघात [इति स्मृतः।]
इति लक्षितस्य व्याघातस्य विरोध एवान्तर्भावः । उदा०
दृशा दग्धं मनसिजं जीवयन्ति दशैव याः।
विरूपाक्षस जयिनीताः स्तुवे वामलोचनाः ॥ खभावोक्तिर्डि(क्सिस्तु डिभादेः स्वक्रियारूपवर्णनम् ॥
(का० १११, उ.) रूपशब्देन वर्णः अवययसनिवेशश्च उभयं ग्राह्यम् । तथा च यादृशः खाभाविकधर्माभिधाने चमत्कारः ताइश एवालङ्कारः । यथा -
अम्बाकरावलम्बादविलम्बाहुःखितस्खलचरणम् । कणितमणिमञ्जलरसं (रसनं १) मुकुलितदशनं हरि चन्दे ॥
व्याजस्तुतिर्मुखे निन्दास्तुतिर्वा रूढिरन्यथा । (का० ११२, ५०) मुखे प्रथमतः रूढिः, पर्यवसाने व्याजेन स्तुति-जरूपा स्तुतिर्वा । यथा -
दातारं कृपणं मन्ये मृतोऽप्यर्थ न मुञ्चति ।
अदाता पुरुषस्त्यागी सर्व संत्यज्य गच्छति ॥ सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ (का० ११२, २०) सहाथैत्यनेन समं सार्द्धमित्पादेः परिग्रहः । एकमपि एकमतियोगिकान्वयबोधकमपीत्यर्थः । द्विवाचकं द्विपतियोगिकान्वयबोधकम् । अयं भावः-विशेषणपदानां विशेष्यान्वितखार्थबोधकस्यौत्सर्गिकत्वं प्रकृते च सहाथव्ययपदसमभित्र्याहारविशेषसमभिव्याहारेण अपरार्थप्रतीतिप्रतियोगिकान्वयप्रतिपादनमित्युभयप्रतियोगिकस्वार्थान्वयबोधकमिति । यत्रैकत्र प्राधान्येनान्यस्य गुणत्वेन एकधर्मान्वयित्वं तत्र यमकालकार इति पर्यवसितोऽर्थः । तेन चैत्र-मैत्री सह पचत इत्यादौ नातिप्रसङ्गः । समुच्चये द्वयोः प्राधान्येनान्वयः । अत्र खेकस । यथा
सार्क दिवसनिशाभिः श्वासा दीर्घा भवन्त्यद्य । अयि तनुलतया सुतनोर्जीवाशा दुर्लभा जाता ।। विनोक्तिः सा विनान्येन यत्रान्यः सन्न चे(ने)तरः।
(का. ११३, पू.)