SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८६ ( परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयो: केचिदिच्छन्ति केचिनेच्छन्ति चोभयोः ॥ १ ॥ उदञ्चशब्दस्य तु भेदः । उदङ् । उदचौ । उदचः । उदचं । उदञ्चौ । शसादौ— उदङ् उदीचिः ॥ २६९ ॥ उदङ् उदीचिर्भवति । अघुट्स्वरादौ । उदीचः । उदीचा । उदग्भ्यां । उदग्भिः । इत्यादि । तिर्यञ्च् शब्दस्य तु भेदः । तिर्यङ् । तिर्यञ्च । तिर्यञ्चः । तिर्यनं । तिर्यञ्चौ । शसादौ तिर्यङ् तिरश्चिः ॥ २७० ॥1 तिर्यङ्शब्दः तिरश्चिर्भवति अघुदस्वरादौ । तिरश्चः । तिरश्चा। तिर्यग्भ्यां । तिर्यग्भिः । इत्यादि । छकारान्तः पुल्लिङ्गः प्राच्छ्रशब्दः । सौ-विरामे व्यञ्जनादिविति वर्तते । अमुमुयड् हे अय अमुमुयश्चम् अमुमुईंचा अमुमुयचौ अमुमुयचः । हे अमुमुयश्चौ ! हे अमुमुयश्चः अमुमुचौ अमुमुयाभ्याम् अदधुञ्चौ हे अदचौ ! अदञ्चौ अदद्युग्भ्याम् उदञ्च शब्द में कुछ भेद हैं। घुट् पर्यंत पाँच रूप तो पूर्ववत् ही हैं। उदच् + शस् अघुट स्वर के आने पर उदच को उदीच् आदेश हो जाता है ॥ २६९ ॥ अत: उदीचः बना । उदञ्च ू + भ्याम् अनुषंग का लोप एवं च् को ग् होकर उदग्भ्याम् बना । उद + सु अनुषंग का लोप च् को ग् और ग् को क् होकर सु को 'नामिकरपरः' इत्यादि सूत्र १५० वें से षु हो गया पुनच 'कषयोगे क्ष:' इस सूत्र से क्ष होकर उदक्षु बना । उदचः उदीचे उदड् हे उदङ् ! उदीच हे उदय ! उदीचः उदीचः उदग्भ्याम् उदग्धिः उदीच तिर्यच शब्द है । घुट् विभक्ति के आने पर पूर्ववत् है । तिर्यञ्च् + शस् अदङ् अङ् । अचम् अदीचा कातन्त्ररूपमाला उदश्चम् उदीचा उदञ्चौ हे उदयौ ! उदयौ तिर्यञ्चौ तिर्यग्भ्याम् अमुमुईचः अमुमुयग्भिः अदभूचः हे अदद्युचः ! अदद्रीच: अदद्यूग्भिः अमुमुचे अमुमुचः अमुमुचः अमुमईचि हे तिर्यञ्चः ! तिरख: तिर्यग्भिः अट्टीचे अदद्रीचः अदद्रीचः अदद्रीचि अमुमुयाभ्याम् अमुमुयग्भ्यः अमुमुयग्भ्यः अमुमुयग्भ्याम् अमुमुईचो अमुमुईचाम् अमुमुईचो: अमुमुक्षु कहत अन् अदद्युग्भ्याम् अदद्रीचो: अदद्रीचोः अघुट् स्वर के आने पर तिर्यञ्च को तिर आदेश हो जाता है ॥ २७० ॥ तिरच् + अस्=1 = तिरश्च: तिर्यञ्चः तिरचे तिर्यग्भ्याम् तिर्यञ्च + भ्याम् अनुषंग का लोप होकर च् को ग् हुआ। तिर्यग्भ्याम् बना । तिर्यङ तिर्यश्ची हे तिर्यङ् ! हे तिर्यौ ! तिर्यञ्चम् तिरखा तिर्यग्भ्याम् इस प्रकार से चकारांत पुल्लिंग शब्द हुए। अब छकारांत प्राच्छ् शब्द है । प्राच्छ् + सि " सौ विरामे व्यञ्जनादिषु" यह सूत्र अनुवृत्ति में चला आ रहा है। निरन तिरख: तिरधि उदग्भ्याम् उदग्भ्याम् उदीचो: उदीचोः दः अदध्राभ्यः अदद्रीचाम् अदधूक्षु तिर्यक्षोः तिरथो: उदग्भ्यः उदग्भ्यः उदीचाम् उदक्षु तिर्यग्भ्यः तिर्यग्भ्यः तिरश्चाम् तिर्यक्षु
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy