SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कातन्त्ररूपमाला विरामे वा ।।१२।। ___पदान्तो मकारोऽनुस्वारमापद्यते न वा विरामे। देवानां, देवानाम् । पुरुषाणां, पुरुषाणाम्। देव, देवम् ॥ त्वम् करोषि । त्वम् चरसि । त्वम् टीकसे । त्वम् तरसि । त्वम् पचसि । इति स्थिते । वर्गे तद्वर्गपञ्चमं वा॥९३ ।। पदान्तो मकारो वर्गे परे तद्वर्गपञ्चममापद्यते न वा । त्वङ्करोषि, त्वं करोषि । त्वञ्चरसि । त्वं चरसि । त्वण्टीकसे, त्वं टीकसे । त्वन्तरसि, त्वं तरसि । त्वम्पचसि, त्वं पचसि ॥ त्वम् यासि । त्वम् वरसि । त्वम् लोकसे। इति स्थिते। यवलेषु वा ।।९४ ।। पदान्तोमकारः पररूपमापद्यते वा यवलेषु परत: । त्वय्यासि, त्वं यासि । त्वव्वरसि, त्वं वरसि। त्वैल्लोकसे, त्वं लोकसे ।। ॥इति व्यञ्जनसंधिः॥ अथ विसर्जनीयसन्धिरुच्यते क: चरति । क: छादयति । इति स्थिते । विराम में पदांत मकार का अनस्वार विकल्प से होता है ॥२२॥ जिस पद के आगे दूसर पद न हो उस विराम कहते हैं। जैसे देवानाम् में म् विराम-भर में स्वार हुआ तो देवानां अथवा देवानाम् । पुरुषाणा, पुरुषाणाम । देवं. देवम । विशेष—यह वैकल्पिक नियम इस कातंत्र व्याकरण के अतिरिक्त अन्यत्र किसी भी व्याकरण में नहीं है, सर्वत्र विराम में अनस्वार न करने का विधान है अतः इसी व्याकरण में यह विशेष नियम है। त्वम् +करोषि, त्वम् + चरसि इत्यादि। आगे वर्ग के परे पदांत मकार को उसी वर्ग का पंचम अक्षर विकल्प से हो जाता त्वङ्करोषि, विकल्प में ९१३ सूत्र से अनुस्वार होकर त्वं करोषि बना । तथैव त्वञ्चरसि, त्वं चरसि । त्वम् + टीकसे = त्वण्टीकसे, त्वं टीकसे। त्वम् + तरसि = त्वन्तरसि, त्वं तरसि । त्वम् + पचसि= त्वम्पचसि, त्वं पचसि । त्वम् + यासि । य, व, ल के आने पर पदांत मकार विकल्प से पर रूप हो जाता है ॥९४ ॥ त्वम् + यासि = त्वय्यासि, त्वं यासि। त्वम् + वरसि = त्वव्वरसि, त्वं वरसि। त्वम् + लोकसे = वल्लोकसे, त्वं लोकसे।। इस प्रकार से व्यंजन संधि पूर्ण हुई । अथ विसर्ग संधि विसर्ग संधि किसे कहते हैं ? विसर्ग से परे व्यंजन या स्वर के आने पर जो सम्बन्ध या परिवर्तन होता है उसे विसर्ग संधि कहते हैं। कः + चरति । १.सन्निधानात्सानुनासिकस्य मस्य स्थाने सानुनासिका एवं यवलाः।
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy