SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ कातन्त्ररूपमाला दावश्यके ॥५४९ ।। उवर्णान्तात् व्यण् भवति अवश्यंभावे गम्यमाने । अवश्यं लूयत इति लाव्यं । एवं नाव्यं । भाव्यं । पाघोर्मानसामिधेन्योः ॥५५० ॥ पाधोरित्येतयोर्मान समिधेन्योरर्यथासंख्यं ध्यण् भवति । आयिरिच्यादन्तानामिति आयिप्रत्ययः । पाय्यं । धाय्यं । सामिधेनो ऋक् । ३२० प्राङोर्नियोऽसंमतानित्ययोः स्वरवत् ॥५५१ ॥ प्राडोरुपपदयोर्नियो धातोरसंमतानित्ययोर्यथासंख्यं ध्यण् भवति स च स्वरवत् । प्रणाय्यश्चोरः । निग्राह्य इत्यर्थः । यो गार्ह्यपत्यादानीयत इति स चानित्यो रूढितः । आनाय्यो दक्षिणाग्निः । चिकुण्डपः कृतौ ॥५५२ ॥ संपूर्वाच्चिनोतेः कुण्डपूर्वात्पिवतेर्घ्यण् भवति स च स्वरवत् कृतावभिधेये । सञ्चायः क्रतुः । कुण्डपायः क्रतुः । राजसूयश्च ।।५५३ ।। कृतावभिधेयं राजसूय इति निपात्यते । राजा सोतव्यः राजा वा सूयते इति राजसूयः । सान्नाय्यनिकाय्यौ हविर्निवासयोः ॥५५४ ॥ एतौ निपात्येते हविर्निवासयोरर्थयोः । सान्नाय्यं हविः विशिष्टमन्त्रनिकाय्यो निवासः । परिचाय्योपचाय्यावग्नौ ।। ५५५ ।। एतावस्नावर्थे निपात्येते । परिचाय्योऽग्निः । उपचाय्योऽग्निः । अवश्यंभावी अर्थ में उवर्णांत से ध्यण् प्रत्यय होता है ॥५४९ ॥ लु-लाव्यं, नुनाव्यं, भ— भाव्यं । पा और धा को मान् सामिधेनी अर्थ में व्यण होता है ॥५५० ॥ 'आयिरिच्यादन्तानाम्' सूत्र से आय् प्रत्यय होता है। पाय्यं धाय्यं । प्र और आङ् उपपद में होने पर नी धातु से असंमत और अनित्य में स्वरवत् घ्यण् होता है ॥५५१ ॥ प्रनी य ई को ऐ होकर 'ऐ आय्' से आय् होकर प्रणाय्यः - चौर: निग्राह्य: है ऐसा अर्थ है आनाय्यः दक्षिणाग्निः । संपूर्वक चित्र और कुण्ड पूर्वक पा धातु से कृदन्त में ध्यण् प्रत्यय होता है । १५५२ ॥ और वह स्वरवत होता हैं। सञ्चायः क्रतु, कुंडपाय्यः क्रतुः । यज्ञ अर्थ में राजसूय निपात से होता है ॥ ५५३ ॥ राजा सोतव्यः अथवा राजा सूयते 'राजसूय:' । हविस् और निवास अर्थ में 'सान्नाय्य' 'निकाय्य' निपात से बनते हैं ॥५५४ ॥ हविः । विशिष्ट मंत्र निकाय्य: निवासः । सान्नाय्य परिचाय्य, उपचाय्य से अग्नि अर्थ में निपात से सिद्ध होते हैं ||५५५ ॥ परिचाय्य: उपचाय्यः अग्निः ।
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy