SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ कामदारमाला यकारादावगुणे प्रत्यये परे खनिसनिजनामन्तस्य आकारो भवति वा । खनु अवदारणे । चंखन्यते । चाखायते। षणु दाने । संसन्यते । सासायते । जंजन्यते । जाजायते। स्वपिस्यमिव्येां चेक्रीयिते ॥४२१ ॥ एषां धातूनां सम्प्रसारणं भवति चेक्रीयिते परे । विष्वप् शये। सोषुप्यते । स्यम स्वन ध्वन शब्दे । सेसिम्यते । व्ये संवरणे । अत्यर्थं व्ययति वेवीयते। अद्वंट्यश्नात्यूर्गुसूचिसूत्रिमूत्रिभ्यश्च ।।४२२ ॥ एभ्यः परशेक्रीयितसंज्ञको यो भवति । चेक्रीयिते च ॥४२३ ॥ __ अतिसंयोगाद्योश्च गुणो भवति चेक्रीयिते । अकारस्य रेफरस्य द्विरुक्तिर्भवति यकारेऽपि । अरार्यते । स्मृ ध्यै चिन्तायां । सास्मयते । अट् गतौ । अटाट्यते । अश् भोजने। अशाश्यते । प्रणोनूयते । सूच पैशून्ये । सोसूच्यते । सूत्र अवमोचने । सोसूत्र्यते । मूत्र प्रस्रवणे । मोमूत्र्यते। अयीर्ये ।।४२४॥ शीको अय् यो भवति यकारे परे। शाशय्यते । वावच्यते । जोहूयते। जाहीयते । देधीयते । मेमीयते । जेगीयते । पेपीयते । तेष्ठीयते । अवसेषीयते । जेहीयते। देदीव्यते । सोधूयते । नानह्यते । अभिषोषूयते । अशाश्यते । चेचीयते । चाय पूजानिशामनयोः । चाय: किशेक्रोधिते ॥४२५ ॥ खनु-अवदारण करना-खोदना। चंखन्यते, चाखायते । पणु-दान देना, संसन्यते, सासायते । जंजन्यते, जाजायते । चेक्रीयित प्रत्यय के आने पर स्वप, स्यम और व्येब् धातु को संप्रसारण हो जाता है ॥४२१ ॥ विष्वप–सोषुप्यते । स्यम स्वन ध्वन-शब्द करना। सेसिम्यते । स्यम को संप्रसारण में सिम हुआ है। अत्यर्थं व्ययति । व्ये = वेवीयते । ऋ धातु हैऋ अट् अश, ऊर्गु नु सूचि सूत्रि मूत्रि से परे चेक्रीयित 'य' प्रत्यय होता है ।।४२२ ।। चेक्रीयित में ऋ और संयोगादि को गुण होता है ॥४२३ ॥ यकार के आने पर भी अकार और रकार को द्वित्व होता है । अरार्यते । स्मृ ध्य-चितवन करना। सास्मर्यते। अटाट्यते । ४१२ से अभ्यास को दीर्घ हो रहा है। अश्– भोजन करना =अशाश्यते । प्रोर्णोनूयते । सूत्र-पैशुन्य करना। सोसूच्यते । सूत्र—अवमोचने । सोसूत्र्यते । मूत्र–प्रस्रवण करना । मोमूत्र्यते। यकार के आने पर शीङ् के अय् को य हो जाता है ॥४२४ ॥ शाशय्यते । वावच्यते । जोहूयते । जाहीयते । देधीयते मेमीयते । जेगीयते । पेपीयते । तेष्ठीयते । अवसेषीयते । जेहीयते। देदीव्यते। सोषूयते। मानह्यते। अभिषोषूयते। अशाश्यते । चेचीयते । चाय-पूजा करना और निशामन करना। चेक्रीयित के आने पर चाय को कवर्ग हो जाता है ॥४२५ ।।
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy