SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ I 1 1: २६८ कातन्त्ररूपमाला आमः कृञनुप्रयुज्यते ॥ ३०७ ॥ आयते द्विर्वचनं । ऋवर्णस्याकारः ||३०८ ॥ अभ्यास ऋवर्णस्याकारो भवति । सर्वत्रात्मने ॥ ३०९ ॥ सर्वेषां धातूनां गुणो न भवति परोक्षायामात्मनेपदे सर्वत्र । अधाञ्चक्रे एधाञ्चक्राते एधाञ्चक्रिरे । कृञोऽसुटः ||३१० ॥ असुटः कृञः परोक्षायां थलि चानिड् भवति । एधाञ्चकृषे एधाञ्चक्राथे एधाञ्चकृदवे । एधानक्रे एधाञ्चकृवहे एधाञ्चकृमहे । असु भुवौ च परस्मै ॥ ३११ ।। आमन्तस्यासु भुवावप्यनुप्रयुज्यते परस्मैपदे परे परस्मैपदं चातिदिश्यते । एधामास एधामासतुः एथामासुः । एथामासिथ एधामासथुः एधामास । एथामास एधामासिव एधामासिम एधांबभूव एघांबभूवतुः एधांबभूवुः । अस्योपधायामित्यादिना दीर्घः । पपाच । परोक्षायां च ॥ ३१२ ॥ सर्वेषां धातूनां गुणो न भवति परोक्षायां परस्मैपदे द्वित्वबहुत्वयोः परतः । अस्यैकव्यञ्जनमध्येनादेशादेः परोक्षायाम् ।।३१३ ॥ अनादेशादेर्धातोरेकव्यञ्जनमध्यगतस्यास्य एत्वं भवत्यभ्यासलोपश्च परोक्षायामगुणे | पेचतुः पेचु । अभ्यास के ऋ वर्ण को अंकार हो जाता है ॥ ३०८ ॥ आत्मनेपद में परोक्षा में सभी धातु को गुण नहीं होता है ॥ ३०९ ॥ एघांचक्रे । आते इरे । एधांचक्राते एधांचक्रिरे । परोक्षा में थल के आने पर सुद् रहित कृ धातु अनिट् होता है ॥ ३१० ॥ एभांचकृषे, एधांचक्राथे, एधांचवे । एषांचक्रे एधांवकृवहे एधांचकृमहे | परस्मैपद में आम् के अन्त में असु और भू धातु का प्रयोग होता है ॥३११ ॥ और परस्मैपद ही होता है। एथामास एधामासतुः एधामासुः एधांबभूव, एधांबभूवतुः एधांबभूवुः । पच् पच् पपच 'अस्योपधायाम्' इत्यादि से दीर्घ होकर पपाच बना । परोक्षा में परस्मैपद में द्वित्व - बहुत्व विभक्ति के आने पर सभी धातु को गुण नहीं होता है ||३१२ ॥ आदेश रहित एक व्यंजन मध्यगत धातु के अकार को 'एकार' हो जाता है ॥ ३१३ ॥ और परोक्षा में अगुण विभक्ति के आने पर अभ्यास का लोप हो जाता है। पेचतुः पेचुः । श्लोकार्थ - अकारांत, स्वरांत सृज् और दृश धातु से थल् विभक्ति के आने पर विकल्प से इद् होता है । ऋच् में नित्य ही अनिट् रहता है। वृ और व्येङ धातु से थल के आने पर नित्य ही इट् होता है ।
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy