SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः स्त्रीलिङ्गाः अनडुहश्च ।। ३३७ ॥ अनड्वाह् इत्येतस्य वाशब्दस्योत्वं भवति अघुदस्वरे परे व्यञ्जने च परे । अनडुहः । अनडुहा 1 विरामव्यञ्जनेत्यादिना दत्वं । अनडुद्भ्यां । अनडुद्धिः । अनडुत्सु । इत्यादि । इति हकारान्ताः । प्रियाश्चत्वारो यस्यासौ प्रियचत्वाः । प्रियचत्वारौ। प्रियचत्वारः । हे प्रियचत्वः ३ । प्रियचत्वारं । प्रियचत्वारौ। प्रियचतुरः प्रियचतुरा | प्रियचतुर्भ्यां । प्रियचतुर्भिः । इत्यादि । इति व्यञ्जनान्ताः पुल्लिङ्गाः अथ व्यञ्जनान्ताः स्त्रीलिङ्गा उच्यन्ते कवर्गान्ताः स्त्रीलिङ्गझ अप्रसिद्धाः । चकारान्तः स्त्रीलिङ्गस्त्वच् शब्दः । त्वक् त्वग् । त्वचौ | त्वचः । त्वक्षु । इत्यादि । एवं वाच् शब्दप्रभृतयः । छकारान्तोऽप्रसिद्धः । जकारान्तः स्त्रीलिङ्गः स्रज् शब्दः । स्रक्, अघुट् स्वर एवं व्यञ्जनादि विभक्ति के आने पर अनड्वाट् के “वा" शब्द को 'ड' हो जाता है ॥ ३३७ ॥ अत: 'अनडुहः' बना | अनड्वाह + भ्याम् "विरामव्यञ्जनादिषु" इत्यादि ३२० वें सूत्र से 'हू' को 'द्' होकर 'अनडुद्भ्याम्' बना । बना है अनड्वान् अनड्वाहौ हे अनड्वन् ! हे अनड्वाहौ अनड्वाहम् I अनड्वाह्—बैल् अनड्वाहः हे अनड़वाह अनडुहः अनडुद्भिः अनडुहे अनडुहः अनडुहः अनडुहि प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः हे प्रियचत्वः । हे प्रियचत्वारौ हे प्रियचत्वारः प्रियचत्वारौ प्रियचतुरः प्रियचतुर्भ्याम् प्रियचतुर्भिः • प्रियचत्वारम् प्रियचतुरा अनडुहा अनवा अनडुद्भ्याम् इस प्रकार से हकारांत शब्द हुए। अब रकारांत प्रियचत्वा शब्द है । प्रिया हैं चार जिसके ऐसे पुरुष को 'प्रियचत्वा:" कहते हैं। ऐसे यहाँ बहुवीहि समास में शब्द ११५ अनडुद्भ्याम् अनडुद्भ्याम् अनडुहो अनहो प्रियचतुरः प्रियचतुरि अब व्यञ्जनान्त स्त्रीलिंग कहा जाता है। प्रियचत्वार् + सि सि का लोप एवं रकार का विसर्ग होकर 'प्रियचत्वा:' बना । संबोधन में ३३६ वें सूत्र से 'वा' को ह्रस्व होकर हे प्रियचत्वः बना प्रियचत्वार् + शस् है ३३७वें सूत्र से " वा " को 'ठ' होकर 'प्रियचतुरः' बना । प्रियचत्वार-चार स्त्री सहित पुरुष । प्रियचतुरे प्रियचतुरः व्यञ्जनान्त स्त्रीलिंग प्रकरण इस प्रकार से व्यञ्जनान्त पुल्लिंग प्रकरण समाप्त हुआ । अनडुद्भ्यः अनडुद्भ्यः प्रियचतुरो: प्रियचतुरोः अनडुहाम् अनडुत्सु प्रियचतुर्भ्याम् प्रियचतुर्भ्यः प्रियचतुर्भ्याम् प्रियचतुर्भ्यः प्रियचतुराम् प्रियचतुर्षु इसमें कवर्गान्त स्त्रीलिंग अप्रसिद्ध है, चकारांत स्त्रीलिंग 'त्वच्' शब्द से प्रकरण शुरू हो रहा | है
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy