SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ • व्यञ्जनान्ताः पुल्लिङ्गाः हशषछान्तानां यजादीनां च डो भवति विरामे व्यञ्जनादौ च । इति इत्वं । साधुतद्, साधुतड् । साधुक्षौ । साधुतक्षः । संबोधनेऽपि तद्वत् । साधुतक्षं । साधुतक्षौ । साधुतक्षः । साधुतक्षा | साधुभ्यां । साधुतभिः इत्यादि । षष्शब्दस्य तु भेदः । तस्य बहुवचनमेव जश्शलोर्लुक् । षट् षड् । षड्भिः । षड्भ्यः । आमि नुरागमो डत्वं च । पडी णो मे ।।३१७ ।। संख्यायाः ष्णान्ताया: षड़ा णो भवति विभक्तौ ने परे । षण्णां । षट्त्सु षट्सु इत्यादि । सकारान्तः पुल्लिङ्गः सुवचस् शब्दः । सौ अन्त्वसन्तस्येत्यादिना दीर्घः । सुवचाः । सुवचसौ सुवचसः हे सुवचः । हे सुवचसी । हे सुवचसः । सुवचसं । सुवचसौ । सुवचसः । सुवचसा । सुवचोभ्यां । सुवचोभिः । इत्यादि । एवं चन्द्रमस् पीतवासस् स्थूलशिरस् हिरण्यरेतस् सुश्रोतस् प्रभृतयः । उशनस् शब्दस्य तु भेदः । साधुवड, साधुत हे साधुत, हे साधुत ! साघुतक्षम् साधुतक्षा साधुतक्षः साधुतचः साधुतक्षि साधुतस् - साधुक्षौ हे साधुक्षौ ! साधुक्षौ साधुतड्याम् साधुतड्भ्याम् साधुतड्भ्याम् साधुक्षोः साधुतक्षोः सुवचसी हेच ! सुवचसौ सुवचोभ्याम् साधुतक्षः हे साधुतश्व: सुवचसः हे सुवचसः साधुतक्ष: साधुभिः षष् + जस्, षष् + शस् 'जश्शसोलुक' सूत्र से जस्, शस् का लुक् शब्द से लोप करके “हशषछान्तेजादीनां ङः" सूत्र से घ् को ड् होकर पुनश्च विकल्प से प्रथम अक्षर होकर षट् षड् बना । षष् आम् नु का न होकर न् को ण् हो गया पुनः आगे कार विभक्ति के आने पर संख्यावाची षट् शब्द के टू को ण् हो जाता है ॥ ३१७ ॥ सुखचसे सुवचसः सुवचसः सुवचसि भुवचसः सुवचोभिः १०७ साधुतड्भ्यः साधुतड्भ्यः अतः षण्णाम् बना | षष् + सु २७१ वें सूत्र से ष् को टू होकर षट्सु एवं " टात् सुप्तादिर्वा" इस २७६ वें सूत्र से 'तू' का आगम होकर षट्त्सु बना । सहभुतक्षाम साघुतद्सु, साधुतत्सु षट् षड् । षट्, षड् । षड्भिः । षड्भ्यः षड्भ्यः षण्णाम् षट्सु षट्त्सु अब सकारांत पुल्लिंग सुवचस् शब्द है । सुवचस् + सि सि विभक्ति का लोप होकर "अन्त्वसन्तस्य चाधातोस्सौ" २७७वें सूत्र से असंबुद्धि सि के आने पर असू के 'अ' को दीर्घ होकर स् को विसर्ग होकर सुवचाः बना । सुवचस्— अच्छे वचन बोलने वाला । सुवचाः हे सुवचः ! सुवचसम् सुवचसा सुवचोभ्याम् सुवचोभ्याम् सुत्रचसो: सुवचसाम् सुवचसो: सुवचःसु इसी प्रकार से चन्द्रमस्, पीतवासस्, स्थूनशिरस्, हिरण्यरेतस्, सुश्रोतस् आदि के रूप चलते हैं । उशनस् शब्द में कुछ भेद है । उशनस् + सि १. ते के यजादयः यज्-स्वज् मृज्-भाज्- राज् परिव्राज् इति यजादयः ॥ सुवचोभ्यः सुवचोभ्यः
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy