SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ अन्यमानामा ३८१ १२. धर्मानुप्रेक्षा मध्ये अन्यतमगुणस्थाने अनन्तानुबन्धिचतुष्कस्य मिथ्यात्वप्रकृतित्रयस्य च करणविधानेन धर्मध्यानबलेन च उपशमं कृत्वा उपशमसम्याष्टिर्भवति, सप्तानामेतासां प्रकृतीनां क्षयं कृत्वा क्षायिकसभ्यर्भिवति वा । ततः अप्रमानगुणस्थानवी उपशमण्यारोहणं प्रत्यभिमुखो भवति तदा करणप्रयमध्येऽधःप्रवृत्तकरणं करोति । म एव सातिशयः अप्रमत्त उच्यते । स अप्रमत्तमुनिः अपूर्वकरणगुणस्थाने उपशमणिमारूतः पृथक्तवदितर्कवीचारशुमध्यानवलेन प्रतिसमयानन्तगुणविशुध्या वर्तमानः प्रसिसमयसंख्यातगणश्रेण्या प्रदेशनिर्जरा करोति । तत्र अन्तर्मुहूर्तकाल स्थित्वा लतः अनितगुणण्यानोपशमश्रेण्यारून उपशमको मुनिः पृथक्त्ववितर्कवीचारशुक्रध्यामचलेन, अप्रत्याख्यानप्रत्याख्यानसंज्वलनमोघमानमायालोभदास्यादिभवनोकवायाः इत्येकविंशतिनारित्रमोहनीयप्रकृती: उपशमयन अन्तर्मुहूर्तकालस्थितिं कुर्वन , ततः सूक्ष्मसापरायगुणस्थानोपशमण्यारुतः सूक्ष्मकृष्टिगतप्रेभानुरागोदयमनुभवम् सूक्ष्माकिटिकाम्वरूप लोभ देदयन् प्रथमशुत यानबलेन समसापरायोपशमका खचरमसमये लोभसंज्वलन सूक्ष्मकिटिकावल्पं निःशेषमुपशमयति । ततः उपशान्तकषायगुणस्थानोपशमश्रेण्यातुः पृथसपवितवीचारशुकध्यानपरिणतः सन् एकविंशतिचारित्रमोहनीयप्रकृती निरवशेष उपशमथ्य यथाख्यातचारित्रधारी स्थान। शेषकर्मणामुपशमाभावात मोइनीयस्योपशमः कथितः। अथ पणविधि वक्ष्ये । अनन्तानुबन्धिकोधमानमाथालोभमिथ्यात्वसम्पम्मिध्यावसम्यक्त्वाख्याः सप्त प्रकृतीः एताः । असंयतसम्यग्दृष्टिः संयतासंयतः प्रमत्तसंयतः अप्रमत्तसंयतो वाचन मध्ये एक एव वर्षभनाराचसहमनयुक्तः त्रीन् करणान् कृत्या अनिषतिकरणचरमसमये अनुक्रमेण बत) क्यामरणां क्षपयति । कुतः। धर्मध्यामबलात् । पश्चारपुनराप श्रीन करणान फूत्वाधःप्रवृतिकरणापूर्वकरणी तो अतिक्रम्यानितिकरावालसंध्येयभागान् गत्वा मिथ्यात्वं धर्मध्यानबलेन क्षपयति । ततो अन्तर्मुहर्त गत्वा सम्बम्मिथ्यात्य क्षपयति । तदलेन ततो अन्त. मुंडूत गत्वा सम्यक्त्वं क्षपयति । क्षायिकसम्यग्दृष्टिः साधुः सातिशयाप्रमत्तसंवतो भूत्वा उत्कृष्धर्म यानवरेन परिणतः सन् अपूर्वकरणगुणस्थानक्षपकवेश्यामत: स्यात् । स अपूर्वकरणक्षपकः पृथक्त्ववितर्कवीचारशक्ध्यानबलेन समय समय प्रति भनन्तयुगनिशुम्या वर्धमानः सन् प्रतिसमय असंख्येयगुणस्वरूपेण प्रदेशनिरां करोति । ततः अनिवृतिकरणगुणस्थानक्षपकमायः अपकः अनिवृणिकरणस्य अन्तर्मुहूर्तस्य नव भागाः क्रियन्ते । तत्र अनिवृत्तिकरणस्य प्रथमभागे निदान्द्रिा १ प्रचलनचला १ स्यानही १ नरकगति १ चिर्यम्गात १ एकेन्द्रियजाति द्वीन्द्रियजाति १ त्रीन्द्रियजाति १ चतुरिन्द्रियजाति उपशम करके यथाल्यात चारित्रका धारी होता है । शेष कौंका उपशम नहीं होता इस लिये केवल मोहनीय कर्मक ही उपशमका कथन किया है । आगे कौक क्षपणकी विधिको कहते हैं-असंयत सम्यम्दृष्टि अथवा संयतासंयत अपना प्रमत्तसंयत अथवा अप्रमत्तसंयत गुणस्थानवर्ती जीव अनन्तानुबन्धी क्रोध मान माया और लोभका क्षपण करके पुनः तीन करण करता है । उन तीन करणोंमेंसे अधःकरण और अपूर्वकरणको बिताकर अनिवृत्तिकरणके कालका संख्यात भाग बीतने पर धर्मध्यानके बलसे मिथ्यास्वका क्षय करता है । फिर अन्तर्मुहूर्तके बाद सम्यक् मिथ्यात्वका क्षय करता है फिर अन्तर्मुहूर्तके बाद सम्यक्त्व प्रकृतिका क्षय करता है । इस तरह वह क्षायिक सम्यग्दृष्टि होकर सातिशय अप्रमत्त संयत होता था क्षपक श्रेणिपर चढ़ता है । और अपूर्वकरण गुणस्थानमें पहुँचकर पृथकाव वितर्क वीचार नामक शुभयानके बलसे प्रतिसमय अनन्तगुणी विशुद्धिको करता हुआ प्रतिसमय गुणश्रेणि निर्जराको करता है । उसके बाद अनिवृत्तिकरणगुणस्थानमें जाता है । अनिवृत्तिकरणका काल अन्तर्मुहूर्त है उसके नौ भाग किये जाते हैं। प्रथम भागमें शुक्लथ्यानके बलसे निद्रानिद्रा, पश्चलाप्रञ्चला, स्त्यानगृद्धि, नरकगति, तिर्यश्चगति, एकेन्द्रिय जाति, दोइन्द्रियजाति, त्रीन्द्रियजाति, चतुरिन्द्रियजाति, नरकगल्यानुपूर्वी, तिर्यग्गल्यानुपूर्वी, आतप, उदयोत, स्थावर, सूक्ष्म, साधारण, इन सोलह कर्मप्रकृतियोंका क्षय करता है । दूसरे भागमें अप्रत्याख्यानावरण क्रोध, मान, माया, लोम और प्रत्याख्यानावरण क्रोध, मान, माया, लोभ, इन आठ प्रकृतियोंका क्षय करता है। तीसरे भागमें नपुंसक
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy