SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ -४८२] १२. धर्मानुभेक्षा ३४५ वृषभाविवर्धमानान्तेभ्यो नमः ॥ ओं भहन्मुखकमलवासिनि पापात्मक्षयंकर श्रुतज्ञानज्वालासहन प्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षा क्षीक्षक्षी क्षः क्षीरधवले अमृतसंभवे कई स्वाहा । इयं पापभक्षिणी विद्या । सिद्धचक्रम् । असिआउसा। अवर्ण नाभिकमले, सिमस्तककमले, सा मुखकमले, आ कण्ठकमले, उ हृदये । नमः सर्वसिद्धेभ्यः। ओंकार-हौंकार-अकार-अहम् इत्यादिक स्मरणीयम् । “नेत्रद्वन्द्वे प्रवणयुमले नासिकाग्रे ललाटें, के नाभी शिरसि हृदये तालुनि भूयुगान्ते । ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र वेहे, तेष्वेकस्मिन् विगतविषये चिसमालम्बनीयम् ॥” इति । इति पदस्थध्यानं समाप्तम् ।। अथ पिण्डस्थध्यानमुच्यते । पिण्डस्थभ्याने पक्ष धारणा भवन्ति । ता: काः। पार्थिवी , आग्नेयी २, मारुती ३, बारुणी ४, तात्त्विकी ५ चेति । निरजनस्थाने योगी चिन्तयति । किम् । क्षीरसमुद रजप्रमाणमध्यलोकसमानं शब्दरहितमुपशमितकल्लोलं कर्पूरहारतुषारदुधव दुसनलं स्मरति । तस्य मध्ये जम्बूद्वीपप्रमाणं महसदलकमल सुवर्ण देदीप्यमानं तदुत्पन्नपद्मरागमणिसदशकेसरालीविराजित मनोभ्रमररक्षकं स्मरति । तत्र जम्बूद्वीपप्रमाणसहस्रदलकमले हेमनिमे कनकाचलमयी दिव्यकर्णिका चिन्तयेत् । ततः तत्कर्णिकाया मध्ये शरकालचन्द्रसदृशमुमतं सिंहासनं चिन्तयति । ततः तस्य सिंहासनोपारे आत्मानं सुखासीनं शान्तदान्तरागद्वेषादिरहितं ध्यायेत् पार्षिकी । तप्तोऽसी ध्यानी निजनाभिमण्डले मनोज्ञकमनीयषोडशोन्नतपत्रक कमल, तस्य कमलस्य पन पत्र प्रति वरम्, एवं षोडशखरान् स्मरेत् । सत्कर्णिकाया मध्ये महामन्त्रं विस्फुरन्तम् ऊर्चरेफ कलाबिन्दुसहितं चन्द्रकोटिकानन्या व्याप्तदिग्मुर्ख 'अ' इति चिन्तयेत् । ततस्तस्याहमित्यक्षरस्य रेफात् निर्गन्छन्ती धमशिखा स्मरेत् । ततस्तत्पश्चात स्फलिजयक्तीः चिन्तयेत् । ततः ज्वालावलीम् अग्निज्वालाश्रेणी चिन्तयेत् । ततः तेन ज्वालाकलापेन वर्धमानेन हृदयस्थितं कमलं दहति। तत्कमलमष्टकर्मनिर्माणमाष्टपत्राअम् अधोमुख महामन्त्रोत्पन्नवैश्वानरो दहति । ततः शरीरस्य बहिः त्रिकोणम् अमिमण्डलम् । "वहिनीजसमाकान्त पर्यन्ते स्वस्तिकावितम् । जर्ष वायुपुरोद्भूतं निधूमं कनकप्रभम् ॥" "अन्तर्दहति मनाचिहिहिपुर पुरम् । धगद्धगिति विस्फूर्जज्वालापचयभासुरम् ॥ भस्मभावमसौ नीला शरीरं तच्च पहजम् । दायामानात् स्वयं शान्ति चाहिये। 'ओं अईन्मुखकमलवासिनि पापात्मक्षयंकार श्रुतज्ञानज्वालासहस्रप्रज्वलिते सरस्वति मत्पार्प छन हन दह दह क्षा क्षी क्षौ क्षः क्षौरवरधवले अमृतसंभवे बे व हूं हूँ स्वाहा ।' ये पापभक्षिणी विद्याके अक्षर हैं । सिद्धचक्रमंत्रका भी ध्यान करना चाहिये । असि आ उ सा इन पाँच अक्षरोंमें से 'अकार को नाभिकमलमें, 'सि' अक्षरको मस्तक कमलपर, 'आ' अक्षरको कंठस्थ कमलमें, 'उ' अक्षरको हृदय कमलपर और 'सा' अक्षरको मुखस्य कमलपर चिन्तवन करना चाहिये । 'नमः सर्वसिद्धेभ्यः' यह भी एक मंत्रपद है । इस शरीरमें निर्मल ज्ञानियोंने मुख, नाभि, शिर, हृदय, ताल भूरियोंका मध्य इनको ध्यान करनेके स्थान कहा है । उनमेंसे किसी एकमें चित्तको स्थिर करना चाहिये । इस प्रकार पदस्य ध्यानका वर्णन समाप्त हुआ । अब पिण्डस्थ ध्यानको कहते हैं । पिण्डस्थ ध्यानमें पाँच धारणाएँ होती हैं। पार्थिवी, आग्नेयी, मारुती, वारुणी और तात्त्विकी । इनमेंसे पहले पार्थिवी धारणाको कहते हैं । प्रपम ही योगी किसी निर्जन स्थानमै एकराजु प्रमाण मध्य लोकके समान निःशाद निसरंग और कपूर अथवा बरफ या दूधके समान सफ़ेद क्षीरसमुद्रका ध्यान करे । उसमें जम्बूद्वीपके बराबर सुवर्णमय हजार पत्तों वाले कमलका चिन्तन करे । वह कमल पमराममणिके सदृश केसरोंकी पंक्तिसे शोभित हो और मनरूपी भौरेको अनुरक्त करने वाला हो । फिर उस जम्बूद्वीप जितने विस्तार वाले सहस्र दल कमलमें सुमेरुमय. दिव्य कर्णिकाका चिन्तन करे । फिर उस कर्णिकामें शरद् कालके चन्द्रमाके समान वेतवर्णका एक ऊँचा सिंहासन चिन्तन करें । उस सिंहासनपर अपनेको सुखसे बैठा हुआ शान्त, जिसेन्द्रिय और रागद्वेषसे रहित चिन्तवन करे। यह पार्थिवी धारणाका लरूप है। इसके पश्चात् यह ध्यानी पुरुष अपने नाभिमण्डलमें सोलह ऊँचे पोवाले एक मनोहर कमलका
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy