SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ - ४७५] १२. धर्मानुप्रेक्षा ३६१ दावोप्रधाम ॥” “अनन्तदुःखसंकीर्णमस्य तिर्यगातिः फलम् । क्षायोपशमिको भावः कालान्तर्मुहूर्तकः ॥" " शङ्काशोकभयप्रमानकलहचिन्ताश्रमान्तयः उन्मादो विषयोत्सुकत्वमराकृनिद्राजान्यमाः । मूर्च्छादीनि शरीरिणामनिरतं विज्ञानि बाथान्यलमाधिष्ठितचेतसा श्रुनधरेयवर्णितानि स्फुटम् ॥ "कृष्णनीलाल दयाबलेन विजृम्भते । इदं दुरितदावाचिः प्रसूतेरिन्धनोपमम् ॥" "अवश्यमपि पर्यन्ते रम्यमप्यभिभक्षणे विश्वसानमेतद्धि यथान भूमिकम् ॥” “संयतासंयतेष्वेतच्चतुर्भेदं प्रजायते । प्रमत्तसंयताना तु निदानरहितं त्रिधा ।" तदविरतदेशविस्तप्रमसंगतानां तु मिथ्यादृष्टिसासादनमिश्रा संयत सम्यग्गुणस्थान चटुण्यवर्तिनाम विरताना तच्चतुर्विधमार्तध्यानं स्यात् । देशभिरताना भावकाणां पञ्चमस्थानवर्तिनां निदानं न स्यात, सशल्यानां तिलाघटनात् । अथवा स्वल्यनिदानशयेनः णुवतित्वाविरोधात् । देताना चतुर्विधमप्यार्तध्यानं संगच्छते एवं संताना मुनीनां पष्टगुस्थानवर्तिनां निदानं चिना त्रिविधमार्तध्यानं स्यात् । तचातंत्रयं प्रमादस्पोदयाधिक्यात कदाचित्संभवति । द्रव्यसंपहीकायाम् "अनिष्टवियोगेष्टसंयोगव्याधिप्रतीकारभोगनिदानेषु वाच्छारूपं चतुर्विधमार्तध्यानम् मिश्रयायादितारतम्यभावेन पनुणस्थानवर्तिजीव संभवम् । यद्यपि पिष्टन निर्यावरण के निद्राय सम्यग्दृष्टीना न भवति । कस्मादिति चेत्, स्त्रशुद्धात्मेवोपावेय इति विशिष्प्रभावनालेन तत्कारणभूत संक्लेशाभावादिति ।" नारित्रसारे 'चतुर्विधमार्तध्यानं प्रमादाधिष्ठान प्रागप्रमात् षड्गुणस्थान भूमिकम्' इति । तथायें । 'प्रायमायोमैनोतरार्थयोः स्मृतियोजनं । निवेदनापायविषये वानुचिन्तने ॥ ' इत्युक्तमार्तमात्मचिन्त्यं ध्यानं चतुर्विधम् । प्रमादाधिष्ठितं ततु गुणस्थानसंश्रितम् ॥' इति ॥ ४७३ -४ ॥ अष चतुर्विधध्याने गावाद्वयेन निगदति I हिंसाणंदेण जुदो असच वयणेण परिणदो जो हु' । तत्व अरि-ति रुह झाणं हवे तस्स ॥ ४७५ ॥ [ छाया - हिंसानन्देन युतः असत्यवचनेन परिणतः यः खलु । तत्र एव स्थरचित्तः रौद्रं ध्यानं भवेत् तस्य ॥ ] तस्य रौद्रप्राणिनः रौद्रं ध्यानं भवेत् । तस्य कस्य । यस्तु हिंसानन्देन युक्तः, हिंसायां जीवववादी जीवानां बन्धनतर्जनता वनपीडनपरदारातिक्रमणादिलक्षणायां परपीडायां संरम्भसमारम्भारम्भलक्षणायाम् आनन्दः हर्षः तेन युक्तः सहितः । परपीडायाम् अत्यर्थसंकल्पाध्यवसानं ती कषायानुरजनम् इदं हिंसानन्दाख्यं रौद्रध्यानम् । तथथा । "हते निःपीडिते गुणस्थानवर्ती असंयती जीवोंके चारों प्रकारका आर्तध्यान होता है। तथा पंचम गुणस्थानवर्ती देशविरत श्रावकों के भी चारों प्रकारका आर्तव्यान होता है । किन्तु छठे गुणस्थानवर्ती प्रसयत मुनियों के निदानके सिवाय शेष तीनों आर्तध्यान प्रमादका उदय होनेसे कदाचित् हो सकते हैं। परन्तु इतनी विशेषता है कि मिथ्यादृष्टियोंका आर्तध्यान तिर्यश्वगतिका कारण होता है, फिर मी जिसने आगामी भक्की आयु पहले बांधली है ऐसे सम्यग्दृष्टी जीवोंको छोड़कर शेष सम्यग्दृष्टियों के होनेवाला आर्तध्यान तिर्यचगतिका कारण नहीं होता; क्यों कि 'अपनी शुद्ध आत्माही उपाय है' इस विशिष्ट भावना बलसे सम्पादृष्टि जीवके ऐसे संष्टि मात्र नहीं होते जो तिर्यगतिके कारण होते हैं ||४७३- ४७४ ॥ आगे दो गाथाओं द्वारा चार प्रकारके रौद्रध्यानको कहते हैं । अर्थ- जो मनुष्य हिंसा में आनन्द मानता है और असत्य बोलने आनन्द मानता है तथा उसीमें जिसका चित्त विक्षिप्त रहता है, उसके रौद्र ध्यान होता है । भावार्थ- जीवों को बांधने, मारने पीटने और पीड़ा देनेमें ही जिसे आनन्द आता है। अर्थात् जो तीव्र कषायसे आविष्ट होकर दूसरोंको पीड़ा देनेका ही सदा विचार करता रहता है उसके हिंसानन्द नामक रौद्रध्यान होता है। कहा भी है- 'स्वयं अथवा दूसरेके द्वारा जन्तुओंको पीड़ा पहुँचनेपर या उनका विनाश होनेपर जो हर्ष होता है उसे हिंसा रौद्रध्यान कहते हैं । हिंसाके काम में १ क मसग दु ( १ ) 1 कार्त्तिके० ४६
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy