SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ३५२ स्वामिकार्तिकेयानुप्रेक्षा [ गा० ४६५ [ छाया-यः युद्धकामशास्त्रं रागद्वेषाभ्यां परिणतः पठति । लोकवसन हेतु स्वाध्यायः निष्फलः तस्य ॥ ] तस्य पुंसः स्वाध्यायः शास्त्राध्ययनं निःफले विद्धि वृथा फलदानपरिणतरहितः कार्यकारी न भवति । तस्य कस्य । यः पुमान् युद्धकामशास्त्रं पठति पाठयति चिन्तयति च । युद्धशास्त्रे खङ्गकुन्तशकिगदाचक्र धनुर्वाणादि विद्यादिशास्त्रसंप्रा ममयुद्धादिकशिक्षागजाश्वपरीक्षानरनारीलक्षणामुद्रिकज्योतिष्कवैद्य मन्त्रतत्रौषधियादिशास्त्रं कामशास्त्रं वा रसायनको स्त्रीसेवादिघु श्रुतं काम(सनशात्रं अध्येति परान् अध्यापयति अभ्यासयति । कीदृक् सन् । रागद्वेषाभ्यां परिणतः क्रोधमानमाया• लोभहास्यादिस्त्री वेदादिरागद्वेषः परिणति प्राप्तः, एकत्वं गतः । किमर्थम् । लोकवचनार्थं जनानां प्रतारणनिमित्तम् ॥४६४॥ जो अप्पाणं जाणदि असुइ-सरीरादु तच्चदो भिण्णं । जागरू सख्यं सो सत्थं जाणदे स ॥ ४६५ ॥ [ छाया यः आत्मनि जानाति अशुचि शरीरात् तत्त्वतः भिन्नम् । ज्ञायकरूपरूपं स शास्त्रं जानाति सर्वम् ॥ ] स मुनिः जानाति चेति । किं तत् । शास्त्रं जिनोक्तसिद्धान्तं परमागमम् । कियन्मात्रम् । सर्व द्वादशाङ्गरूपम् । स कः । यो योगी मुमुक्षुः आत्मानं जानाति निर्विकल्पसमाधिना स्वस्वरूपं शुद्धबुद्धचिदानन्दमय परमात्मा ने जानाति वेत्ति अनुभवति । तत्त्यतः परमार्थतः निश्वयतः । कथम् । भिन्नं जानाति । कुतः । अशुविशरीरात् सप्तधातुमलमूत्रात्मकदेहात् भिनं पृथग्भूतं खात्मानं जानाति । कीदृशमात्मानम् । ज्ञायकस्वरूपं ज्ञायकरूपः वेदकखभावः स्वरूपः आत्मा यस्य स तथोक्तस्तं केवलज्ञानदर्शनमयमात्मानमित्यर्थः । कथम् आत्मानं जानन् सर्वशास्त्र जानातीति । तयुक्त च । "जो हि सुदेश भिगच्छदि अप्पाणमिणं तु केवलं सुद्धं । तं सुदकेवलिमिसिनो भणति लोयपदीवयरा ॥ अ सुदणाणं सव्यं जापदि सुदवली तमाहु जिणा । दणाणमाद सव्यं जम्हा मुदकेवली तम्हा ||" इति ॥ ४६५ ॥ 1 जो गवि जाणदि अप्पं णाण-सरूवं सरीरदो भिष्णं । सो वि जाणदि सत्यं आगम-पाढं कुणतो वि ॥ ४६६ ।। उसका खाध्याय निष्फल है ॥ भावार्थ-कोध, मान, माया, लोभ, स्त्रीवेद आदि राग द्वेषके वशीभूत होकर दुनियाके लोगोंको कुमार्ग में ले जानेके लिये युद्धमें प्रयुक्त होनेवाले अस्त्र शस्त्रकी विद्याका अभ्यास करना, स्त्रीपुरुषके संभोग से सम्बन्ध रखने वाले कोकशास्त्र, रतिशास्त्र, भोगासनशास्त्र, कामक्रीड़ा आदि कामशास्त्रों को पढ़ना पढ़ाना व्यर्थ है । अर्थात् जो शास्त्र मनुष्यों में हिंसा और कामकी भावनाको जागृत करते हैं उनका पठन पाठन व्यर्थ है । ऐसे ग्रन्थोंके खाध्यायसे आत्महित नहीं हो सकता। इसी तरह लोगोंको ठगाकर धन उपार्जन करनेकी दृष्टिसे सामुद्रिकशास्त्र, ज्योतिषशास्त्र और वैद्यकशास्त्र को भी पढ़ना व्यर्थ है । सारांश यह है कि जिससे अपना और दूसरोंका हित किया जा सके वही स्वाध्याय स्वाध्याय है ॥ ४६४ || अर्थ-जो अपनी आत्माको इस अपवित्र शरीर से निश्चयसे भिन्न तथा ज्ञायकस्वरूप जानता वह सब शास्त्रोंको जानता है || भावार्थ – स्वाध्यायका यथार्थ प्रयोजन तो अपने शरीर में बसनेवाली आत्माको जानलेना ही है । अतः जो यह जानता है कि सात धातु और मलमूत्र से भरे इस शरीर से मेरी आत्मा वास्तवमें भिन्न है, तथा में शुद्ध बुद्ध चिदानन्द स्वरूप परमात्मा हूँ। केवल ज्ञान केवल दर्शन मेरा स्वरूप है, वह सब शास्त्रोंको जानता है । कहा भी है- 'जो श्रुतज्ञानके द्वारा इस केवल शुद्ध आत्मा को जानता है उसे लोकको जानने देखने वाले केवली भगवान् श्रुतवली कहते हैं | जो समस्त श्रुतज्ञानको जानता है, उसे जिन भगवानने श्रुतकेवली कहा है । क्यों कि पूरा ज्ञान आत्मा अतः वह श्रुतकेवली है । ४६५ ॥ अर्थजो ज्ञानस्वरूप आत्माको शरीरसे भिन्न नहीं जानता, वह आगमका पठन पाठन करते हुए भी शास्त्र " १ पाठ (१) । I
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy