SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ -४६४] १२. धर्मानुप्रेक्षा १५१ पूयादिसु णिरवेक्खो जिण-सत्थं जो पढेइ भसीए । कम्म-मल-सोहणहूँ सुय-लाहो' मुहयरो तस्स ॥ ४६२॥ [छाया-पूजादिषु निरपेक्षः जिनशास्त्र यः पठति भत्या । कर्ममलशोधनार्थ श्रुतलाभः सुखकरः तस्य ।। ] तस्व माधो अतस्य मिहाशमायालय मानिर्भवति भूतः श्रुतलाभः । सुखकरः खर्गमुक्तपादिश्मनिष्पादकः । तस्य कस्म । यः साधुः पठति पाठयति स्वयमा येति शिष्यान् अध्यापयति । किं तत् । जिनशार्स जिनप्राप्तसिद्धान्तम् । कया । भक्त्या धर्मानुरागेग परमार्थबुद्ध्या वा । किमर्थम् । कर्ममलशोधार्थम्, कर्माणि झानावरगादीनि तान्येव मला: कर्दमास्तेषा विशोधनार्थ विशोधननिमितं स्फेटनार्थम् । यः कीदृक्षः । पूजादिषु निरपेक्षः पूजालाभख्यातिप्रकसमाद्रव्यादिप्राप्तिा वाच्छारहितः निरीदः ॥ ४६२ ॥ जो जिण-सत्यं सेवदि पंडिय-माणी फलं समीहंतो। साहम्मिय-पडिकूलो सत्थं पि विसं हवे तस्स ॥ ४६३ ॥ [छाया-यः जिनशास्त्र सेवते पण्डितमानी फलं समीहमानःसार्मिकप्रतिकूल: शास्त्रम् अपि विष भक्त् तस्य ।] तस्य मुनेः शास्तं श्रुतज्ञानम् अपि शब्दात् तसंयमधर्मादिक विष हालाहलं कालकूटसर शाई भवेत् जायते, संसारदुःखप्राप्तिहेतुत्वात् । तस्य कस्य । यः पुमान् जिनशास्त्रं सेवते जिने प्रवचन प्रथमानुयोगप्रमुखअतक्षानं भजते सर्व पठति अन्यान् पाठयति। की सन । पण्डितमानी पण्डितोऽहं विधान इत्यात्मानं मन्यते पण्डितमानी विद्यया गर्विष्ठः इत्यर्थः । उक्तं च । 'जाने मददपहर माद्यति यश्च तेन तस्य को वैद्यः । अमृतं यद्विषजातं तस्य चिकित्सा कय क्रियते ॥' इति । पुनः कीदृक् सन् । फले समीहमानः फलं ख्यातियशःकीर्तिप्रशंसापूजापादमर्दनाविकानलामाधिक भोजनमेषजादिक वाछन् वाञ्छां कुर्वन् । भूयोऽपि कोन्विधः । राधर्मिकप्रतिकूलः साघमिकेषु जनेषु सम्बदृष्टिनावकयतिषु परामुखः द्वेषकारीत्यर्थः ॥ ४६३ ।। जो जुद्ध-काम-सत्थं रायादोसेहिं परिणदो पढाइ । लोयावंचण-हेदु सज्झाओ णिप्फलो तस्स ॥ ४६४ ॥ तथा स्वाध्याय करनेसे तत्त्वोंके विषयमें होनेवाला सन्देह नष्ट हो जाता है और धर्म तथा शुक ध्यानकी सिद्धि होती है ।। ४६१ ॥ अर्थ-जो मुनि अपनी पूजा प्रतिष्ठाकी अपेक्षा न करके, कर्म मलको शोधन करनेके लिये जिनशाखोंको भक्तिपूर्वक पढ़ता है, उसका श्रुतलाम मुखकारी होता है। भावार्थ-आदर, सत्कार, प्रशंसा और धनप्राप्तिकी वाञ्छा न करके ज्ञानावरणआदि कर्म सपी मलको दूर करनेके लिये जो जैन शास्त्रोंको पढ़ता पहाता है, उसे स्वर्ग और मोक्षका सुख प्राप्त होता है ॥ ४६२ ॥ अर्थ-जो पण्डिताभिमानी लौकिक फलकी इच्छा रखकर जिन शासोंकी सेवा करता है और साधी जनोंके प्रतिकूल रहता है उसका शास्त्रज्ञानमी विषरूप है || भावार्थ-जो विधाके मदसे गर्विष्ठ होकर अपनेको पण्डित मानता है और प्रशंसा, पूजा, धन, भोजन, औषधि वगैरहके लाभकी भावनासे जैन शास्त्रोंको पढ़ता तथा पढ़ाता है और सम्पादृष्टि, श्रावक तथा मुनियोंका विरोधी रहता है उसका शास्त्रज्ञान भी विषके तुल्य है; क्यों कि वह संसारके दुःखोंका ही कारण है । कहा मी है-शान घमण्डको दूर करता है । किन्तु जो ज्ञानको ही पाकर मद करता है उसको इलाज कौन कर सकता है ? यदि अमृत ही विष हो जाये तो उसकी चिकित्सा कैसे की जा सकती है?॥१६३ ॥ अर्थ-जो पुरुष रागद्वेषसे प्रेरित होकर लोगोंको ठगने के लिये युद्धशास्त्र और कामशासको पदताई १ ल पूजादिसु (ग'शु }। २ सन्शाओ (), म सुत्रलाहो । ३ ल म स ग राय, राया (१), [रायदोसेडि] ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy