SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ३५० स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० ४६१ [ छाया - यः व्यापृणोति स्वरूये शमवमभावे शुद्ध-उपयुक्तः । लोकव्यवहारविरतः वैयावृत्यं परं तस्य ॥ ] तस्म भव्यजीवस्थ परम् उत्कृष्टं वैयावृत्यं तपो भवेत् । तस्य कस्य । यो भव्यः स्वरूपे व्यावृणोति शुद्धबुद्धचिदानन्दरूप शुद्धचिपे अमेवनत्रयस्वरूपपरमात्मनि व्यापारं करोति प्रवर्तते आत्मनात्मनि तिष्ठति, आत्मानमनुभवतीत्यर्थः । कथंभूतो भव्यः सन् । शुद्धउपयुक्तः शुद्धि) निर्मलता तथा उपयुक्तः सहितः राज्यएकेनाविष्टो वा । शमदमभावे शमः उपशमः क्रोधाद्युपशान्तिः दमः पत्रेन्द्रियनिग्रहः तयोर्भावः परिणामः तस्मिन् शमदमभावे निर्मलतासहितः । अथवा बंभूते स्वरूपे । शान्तदासपरिणामे निर्विकल्पसाम्यसमाधिपरिणामे । पुनः कीदृक्षः सन् 1 लोकल्यवहारविरतः लोकानां जनाना व्यवहारः अशनपानेन्द्रियविषय प्रवृत्तिनिवृत्तिरूपः व्यापारः तस्मात विरतः विरक्तः, दानपूजाख्यातिलाभादिविरहितो वा ।। ४६० ॥ अथ स्वाध्यायतपोविधानं गाथाषङ्केनाह - पर-तत्ती' णिरवेक्खो दुट्ठ-वियपाण णासण-समत्थो । - विणिच्छय हेदू सज्झाओ झाण-सिद्धियरो || ४६१ ॥ [ छाया - परतप्तिनिरपेक्षः दुष्टविकल्पानां नाशनसमर्थः । तत्त्वविनिश्चयहेतुः स्वाध्यायः ध्यानसिद्धिकरः ॥ ] स्वाध्यायः सुष्ठु पूर्वापराविरोधेन अध्ययन पठन पाठनम् आध्यामः सुष्ठु आध्यायः स्वाध्यायः, सुष्ठु शोभनः अध्यायः स्वाध्यायो या । स्वस्मै स्वात्मने हितः अध्यायः स्वाध्यायो वा सम्यग्युतोऽनुष्ठेयः इति स्वाध्यायो वा । स कथं मूतः स्वाध्यायः । परतातिनिरपेक्षः, परनिन्दा निरपेक्षः परेषामपवादवचनरहितः। स्वाध्याये प्रवृत्तः सन् मुनिः तद्रतचितवचनस्वात् परेषा निन्दां न विवाति निन्दावचनं न वति । पुनः कथंभूतः । दुष्टविकल्पानां रागद्वेषार्तध्या नरौद्रध्याना विविकल्पान परिणामानां नाशनसमर्थः बिनाशने शक्तियुक्तः । अथवा बहिर्द्रव्यविषये पुत्रकलत्रादिचेतनाचेतनरूपे ममेदमिति खरूपः संकल्पः, अहं सुखी अहं दुःखीत्यादिचिन्तागतो हर्षविषादादिपरिणामो विकल्प इति दुष्टसंकल्पविकल्पानां संकल्पविकल्परूपमनःपरिणामामा दुष्टानां स्फेटने समर्थः । खाध्यायं कुर्वन् सन् तङ्गतमानसत्वात् अन्यत्र मनोव्यापारं न करोतीत्यर्थः । भूयोऽपि कर्मभूतः स्वाध्यायः । तत्त्वविनिश्वयहेतुः सत्त्वानां जीवादिपदार्थानां विनिश्चयः निर्णयः निर्धारः निःसंदेहः तस्म हेतुः कारणम्, जीवाविपदार्थानां संशय संदेह स्फेट नहेतुरित्यर्थः । पुनरपि कथंभूतः । ध्यानांस देकर धर्म्यध्यानशुक्रुध्यानयोः सिद्धिं प्राप्तिं निष्पत्ति करोतीति ध्यानसिद्धिकरः, अतः एतच्चानयोः सिद्धिर्भवतीत्यर्थः ॥ ४६१ ॥ और पाँचों इन्द्रियोंके निग्रहको दम कहते हैं। जो शुद्धोपयोगी मुनिं शम दम रूप अपने आत्मस्वरूप में लीन रहता है, उसके खान पान और सेवा शुश्रूपार्ने प्रवृत्तिरूप टोकव्यवहार अर्थात् ऊपर कहा हुआ वैयावृत्य कैसे हो सकता है? उसके तो निश्चय त्रैयावृत्य ही होता है। अतः बाह्य व्यवहार से निवृत्त होकर निर्विकल्प समाधिमें लीन होना ही उत्कृष्ट वैयावृत्य है || ४६० || आगे छः गाथाओंसे स्वाध्याय शपको कहते हैं । अर्थ-स्वाध्यायतप परनिन्दा से निरपेक्ष होता है, दुष्ट विकल्पों को नष्ट करनेमें समर्थ होता । तथा तत्त्वके निश्चय करनेमें कारण है और ध्यानकी सिद्धि करनेवाला है ।। भावार्थ- सुष्ठुरीति पूर्वापर विरोधरहित अध्ययन करनेको स्वाध्याय कहते हैं । अथवा 'ख' अर्थात् आत्माके हित के लिये अध्ययन करनेको खाध्याय कहते हैं । स्वाध्याय परनिन्दासे निरपेक्ष होता है; क्यों कि स्वाध्यायमें लगे हुए मुनिका मन और वचन स्वाध्यायमें लगा होता है इस लिये वह किसी की निन्दा नहीं करता । तथा स्वाध्याय करनेसे राग द्वेष और आर्त रौद्र ध्यान रूप दुष्ट विकल्प नष्ट हो जाते हैं। अथवा पुत्र श्री धन धान्य आदि चेतन अचेतन बाह्य वस्तुओंमें 'यह मेरे हैं। इस प्रकार के परिणामको संकल्प कहते हैं, और 'मैं सुखी हूँ' 'मैं दुःखी हूँ, इस प्रकार चित्तमें होने वाले हर्ष विषादरूप परिणामको विकल्प कहते हैं । स्वाध्याय करनेसे वे दुष्ट संकल्प विकल्प नष्ट हो जाते हैं, क्यों कि स्वाध्याय करनेवालेका मन स्वाध्यायमें ही लगा रहता है । इस लिये उसका मन इधर उधर नहीं जाता । १ परतिथी । 1. :
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy