SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ 7a 4 स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० ४२१ मेदरम्नत्रयाधारस्य चातुर्वर्ण्यसंघस्य मध्ये यदा कोऽपि दर्शनवारित्रमोहोदयेन दर्शनं ज्ञानं चारित्र वा परित्यकुं वाष्ठति सदागमाविरोधेन यथाशतया धर्मश्रवणेन वाऽर्थेन वा सामध्न वा केनाप्युपायेन यह स्थिरत्वं क्रियते तथ्यवहारेण स्थिरीकरणमिति । निश्वयेन पुनस्तेनैव व्यवहारस्थिरीकरणगुणेन धर्मदृदत्वे जाते राति दर्शनचारित्रमोहोदयजनितसमस्तमिथ्यात्वगादिविकल्पजात्यागेन निजपरमात्मस्व मावेनोत्पक्षपरमानन्दैकलक्षणसुखामृत रसास्वादेन तहयतन्मयपरमसम रसीभावेन चित्तस्थिरीकरणमिति ॥ ४२० ॥ अथ वात्सल्यमुमुखिति- जो धम्मसु भत्ती अणुचरणं कुणदि परम-सद्धाए । पिय-वयणं जंपतो वच्छलं तस्स भय्वस्स ॥ ४२१ ॥ [ छाया-यः धार्मिकेषु भक्तः अनुचरणं करोति परमश्रद्धया । प्रियवचनं अल्पन् वात्सस्यं तस्य भव्यस्य ॥ ] तस्य भव्यस्य प्राणिनः वात्स वात्सल्याख्यगुणो भवेत् । स कः । | भव्यः धार्मिकेषु सम्यग्दृष्टिषु श्रावकेषु ऋषिमुनियत्यनगारेषु च भक्तः भक्तियुक्तः धर्मानुरागः । पुनः करोति यो भव्यः विघाति । किम्। अनुचरणं साधर्मिकेषु भोजनसाईगमनोभवनादिपरिचय करोति । कया । परमश्रद्धया उत्कृष्टभावेन उत्कर्षेण रथिरूपेण किंभूतः सन् साधर्मिक जनेषु प्रियवचनं मृष्टवसनम् अहं तव किं करोमि इत्यादिकलक्षणं जल्पन् कथयन् । तथाहि बाह्याभ्यन्तररत्नत्रयाधारे चतु - पिसं चत्से धेनुवत् पोन्द्रियविषयनिमित्तं पुत्रसुवर्णादिवत् वा यदकृत्रिमोहकारणं तद्व्यवहारेण वात्सल्यै भव्यते । निश्चयवात्सल्यै पुनस्तस्यैव व्यवहारवात्सल्यगुणस्य सहकारित्वेन धर्मे दृढत्वे जाते सति मिध्यात्वरागादिसमस्तशुभाशुभम हिर्भावेषु प्रीर्ति त्यक्त्वा रागादिविकल्पोपाधिरहितपरम स्वास्थ्यसंवित्तिसंजातसदा नम्दै कलक्षणसुखामृतरसास्वादे प्रीतिकरण निश्चयनात्सल्यमिति ॥ ४२१ ॥ अथ प्रभावनागुणं गाथाद्वयेनाह- K जो दस भेयं धर्म्म' भव्व जणाणं पयासदे विमलं । अप्पाणं पि पयासदि णाणेण पहावणा तस्स ॥ ४२२ ॥ [ छायायः दशमेदं धर्म भव्यजनानां प्रकाशयति विमलम् । आत्मानम् अपि प्रकाशयति ज्ञानेन प्रभावना तस्य ॥ ] तस्य भव्यवरपुण्डरीकस्य प्रभावना प्रभावनाख्यगुणो भवति । तस्य कस्य यः भव्यः भव्यजनानां मेदामेदरत्नत्रयेण भवितुं स्वात्मोपलब्धि प्राप्तुं योग्या भव्यास्ते च ते जनाः मव्यजनास्तेषां भव्यजनानां भव्य लोकाना मैदामेदरमत्रये शापकानाम दशमेदं धर्मम् उत्तमक्षमा दिदशप्रकारे धर्म प्रकाशयति प्रकटयति कथयति उपदेशयति । अपि पुनः ज्ञानेन मेदज्ञानेन कृत्वा निर्मलम् आत्मानं प्रकाशयति कर्ममलकलकरहित शुद्धस्वरूपं परमात्मानं स्वस्वरूप स्वयं स्वात्मार्न प्रकटीकरोति । तथा भव्यलोकानाम आत्मनः स्वरूपं प्रकाशयति इत्यर्थः ॥ ४२२ ॥ या धन की सहायता देकर या शक्तिका प्रयोग करके अथवा किसी भी अन्य उपायसे जो उसे धर्ममें स्थिर किया जाता है उसे व्यवहारसे स्थितिकरण गुण कहते हैं । और मिथ्याध्य, राग वगैरह समस्त विकल्प जालको त्यागकर अपने आत्म स्वभावमें स्थिर होना निश्चयसे स्थितिकरण गुण है || ४२० ॥ अब वात्सल्य गुणको कहते हैं । अर्थ-जो सम्यग्दृष्टि जीव प्रियवचन बोलता हुआ अत्यन्त श्रद्धाले धार्मिकजनोंमें भक्ति रखता है तथा उनके अनुसार आचरण करता है उस भव्य जीवके वारसल्य गुण कहा है। भावार्थ-जैसे गाय अपने बच्चे से स्वाभाविक प्रेम करती है वैसे ही रमत्रयके धारी तुधि संघसे स्वाभाविक स्नेहका होना व्यवहारसे वात्सल्य गुण है । और व्यवहार बात्सल्य गुणके द्वारा धर्ममें दृढ़ता होनेपर मिध्यात्व राग वगैरह समस्त अशुभ भावोंसे प्रीति छोड़कर परमानन्द स्वरूप अपने आत्मा से प्रीति करना निश्चयसे वात्सल्य गुण है ॥ ४२१ ॥ आगे दो गाथाओंसे प्रभावना गुणको कहते हैं । अर्थ- जो सम्यग्दृष्टि अपने ज्ञानके द्वारा भव्यजीवोंके लिये दश प्रकारके धर्मको ९ व दसविंद च धम्मं
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy