SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ - - - -४२०] १२. धर्मानुप्रेक्षा जो पर-दोसं गोवदि णिय-सुकयं जो ण पपडदे लोए। भवियव-भावण-रओ उपगृहण-कारओ सो हु॥४१९ ॥ [छाया यः परदोष गोपयति निजयुक्तं यः न प्रकटयति लोके। भवितव्यभावनारतः उपगृहनकारकः स खलु ॥] हु इति व्यकम् । स सम्यग्दृष्टिरूपगृहनकारकः उपग्रहुन परेषामन्येषां दोषाच्छादनं तस्य कारकः कर्तास कायो भव्यः गोपयति आच्छादयति झम्पयति । कम् । परदोषं परेषामन्येषां सम्यग्दृष्टिश्रावकयतीनो सम्यक्त्वातिचारव्रतभशादिभनितापराधः तं लोके जगति गोफ्यति तथा लोके न प्रकाशसे प्रकटयति न । कि तत् । निजमुकृत स्वयंकृतदानपूजातपपरमादिक शास्त्राध्ययनाध्यापनादिकं च । कीरक्षः सन् । यो भव्यः भवितव्यभावनारतः, यद्भाव्य तयत्येवमिति भावनायां रतः तत्परः निश्चयः । तथाहि भेदाभेदरत्नत्रयभावनारूपो मोक्षमार्गः खभावन शुद्ध एवं तारत् । तत्राज्ञानिजननिमिसन तथैवाभकजननिमित्तेन च धर्मस्य पैशून्यं दूषणम् अपवादो दुःप्रभावना यदा भवाते तदागमाविरोधेन एषाशासन धर्मोपदेशेन पा यमाय दोषस्य सम्पनं निवारन क्रियते तवपहारनयनोपगृहनं भण्यते। निश्चयेन पुनः तस्यैव सहकारित्वेन निजनिरञ्जननिर्दोषपरमात्मनः प्रच्छादकाः ये मिथ्यात्वरागादिदोषास्तेषां तस्मिमेव परमात्मनि सम्पन श्रदानशानानुष्ठानरूपं यासानं तेन प्रच्छादनं विनाशने चोपन सम्पनं तदेवोपगृहमिति ॥ ४१९ ॥ अथ स्थितिकरण द्रश्यनि धम्मादो चलमाणं जो अण्णं संठवेदि धम्मम्मि । अपाणं पि सुदिढयदि ठिदि-करण होदि तस्सेव ॥ ४२०॥ [छाया-धर्मतः चलन्तं यः श्रन्यं संस्थापयति धौ । आत्मानमपि सुदढयति स्थितिकरणं भवति तस एव 1] रास्सैव भव्यजीवस्यैव स्थितिकरणं भवति । सम्यक्त्वत्रतज्ञानधर्मात् प्रच्युतवतः जीवस्य पुनः तत्र सम्यक्त्वादिषु स्वित्या दृढीकरण स्थिरीकरणम् । तस्य कस्य । यः पुमान् धर्मात् रलमान सम्यक्त्वात् व्रताद्वा चलनेन पतनोन्मुखम् अन्य परपुख्य सम्पष्टि व्रतधारिणं वा धर्मे राम्यत्तचवतलक्षणे स्थापयति स्थिरीकरोति निश्चलीकरोति, अपि पुनः सत्यति सह अतिशयेन दृढीकरोति। कम् । आत्मानं खदेहिनम् । छ । धर्मे भेदाभेदरमत्रये खात्मानं दढयतीत्यर्थः । तथाहि मेदा- ॥ ४१८ ॥ आगे उपगृहन गुणको कहते हैं । अर्थ-जो सम्यग्दृष्टि दूसरोंके दोषोंको तो ढाँकता है और अपने सुकृतको लोकमें प्रकाशित नहीं करता । तथा ऐसे भावना रखता है कि जो भवितव्य है वही होता है, उसे उपगूहन गुणका धारी कहते हैं ॥ भावार्थ-किसी सम्पग्दृष्टि, श्रावक अथवा मुनिके द्वारा सम्यक्त्वमें कोई अतिचार लगाया गया हो, या व्रतका भंग किया गया हो तो सम्यग्दृष्टि उसे लोकमें प्रकाशित नहीं करता । आशय यह है कि सम्यग्दर्शन, सम्यग्नान और सम्यञ्चारित्ररूप मोक्षमार्ग खभावसे ही शुद्ध है । किन्तु जब अज्ञानी अथवा अश्रद्धाल मनुष्योंके निमित्तसे धर्मका अपवाद होनेके कारण उस मार्गको बदनामी होती हो तो आगमके अनुसार धर्मोपदेशके द्वारा यथाशक्ति जो उस बदनामीका निवारण किया जाता है उसे व्यवहारसे उपगृहन अंग कहते हैं। तथा अपने निरंजन निर्दोष परमात्माको ढांकनेवाले जो मिथ्यात्व राग आदि दोष हैं, उन दोषोंको दूर करनेका उपाय करना निश्चयसे उपगृहन अंग कहा है ।। ४१९ ।। आगे स्थितिकरण गुणको कहते हैं । अर्थ-जो धर्मसे चलायमान अन्य जीवको धर्ममें स्थिर करता है तथा अपनेको भी धर्ममें द करता है उसीके स्थितिकरण गुण होता है ।। भावार्थ-मुनि, आर्यिका और श्रावक श्राविकाके मैदसे चार प्रकारके संघर्मसे जब कोई व्यक्ति दर्शन मोहनीय अथवा चारित्र मोहनीयके उदयसे सम्यग्दर्शन या सम्यक् चारित्रको छोड़ना चाहता हो तो यथाशक्ति भागमानुकूल धर्मका उपदेश देकर लम स ग सकयं गो पयासदे। २ म भविभम्य । ३ मट्रिदियरण ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy