SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० ४१८ [ छाया-दशविधधर्मयुतानां स्वभावदुर्गन्धाशुन्विदेहेषु यत् निन्दर्न न क्रियते निर्विचिकिल्लागुणः स खलु ॥ ] हु इति स्फुटं निश्रयतो वा, स निर्विचिकित्सा गुणो भवति जुगुप्सारहितगुणः स्यात् । स कः । यत् न क्रियते न विधीयते । किं तत् । निन्दनं दोषोत्पादनं नृणाम्। केषु स्वभावदुर्गन्धाशुचिदेहेषु दुर्गन्धाः पूतिगन्धाः अनुत्रयः अपवित्राः देहाः शरीराणि खभावेन सहजेन दुर्गन्धाव ते अशुचयश्च ते देहाः शरीराणि स्वभावेन सहजैन दुर्गन्धाश्च ते अशुचयश्च ते देहाः स्वभावदुर्गन्धाशुचिदेहाः तेषु स्वभावदुर्गन्धादिदेहे । केषाम् । दशविधधर्मयुकाना दशलाक्षणिकधर्मसहितानाम् उत्तमक्षमादिधर्मिष्ठान महामुनीनां सहजेन दुर्गन्धापवित्रशरीरेषु निन्दनं घृणा न क्रियते । तथाहि मेदाभेदरलत्रयाराधकभव्यजीवानां दुर्गन्धमीभत्सादिकशरीरं दृष्ट्वा धर्मबुच्या कारुण्यमावेन वा यथायोग्यं विचिकित्सापरिहरणं द्रव्यनिर्विचिकित्सा गुणो भण्यते । यत्पुनर्जिनसमये सर्व समीचीनं परं किंतु वस्त्रप्रावरणं जनानादिकं च न कुर्वन्ति तदेव दूषणमित्यादिकुत्सितभावस्य विशिष्टविवेकत्र लेन परिहरणं सा भावनिर्विचिकित्सा भण्यते । इति निश्वयेन पुनस्तस्यैव व्यवहारनिर्विचिकित्सा गुणस्य बलेन समस्तद्वेषादिविकल्पत्यागेन निर्मलात्मानुभूतिलक्षणे निजशुद्धात्मनि व्यवस्थानं निर्वि किस्सागुण इति ॥ ४१७ ॥ अयामूढदृष्टिं गुणं दर्शयति- ३१६ भय-लज्जा - लाहादो' हिंसारंभी ण मण्णदे धम्मो । जो जिण वयणे लीणो अमूढ - दिट्ठी हवे सो दु' ॥ ४१८ ॥ [ छाया-भयज्ञालाभात हिंसारम्भः न मन्यते धर्मः मः जिमवचने लीमः अमूतदृष्टिः भवेत् सल ॥ ] दुइति निश्चयेन स जगत्प्रसिद्धः अमृतसम्यग्दृष्टिः अम व्यगुणपरिणतो भवेत् । स कः । यः हिंसारम्भः य यागादी पुण्यनिमित्तं हिंसायाः जीवनस्य आरम्भः प्रारम्भः विधानं धर्मो वृषो न मन्यते, हिंसाधर्म न श्रभाति विप्रतीतिविश्वासं न विधामा नाम यक्षयक्षिणीभूत पिशाचादिमहूपीडाडाकिनीशाकिन्यादिभयात् इहपरलोकादिसप्तभयाद्वा, लज्जातः पितृमातृभ्रातृबान्धवमित्रा दिवपातः, लाभात् यशादी श्रीयमान सुवर्णादिदानप्राप्तेः हिंसाधने यो न मानयति स अमूददृष्टिः सम्यम्टष्टिः स्ात्। तथाहि वीतरागसर्वज्ञकथिता. गमबहिर्भूतैः कुदृष्टिभिर्यत्प्रणीतं धातुवादखन्यवादमणिमन्त्रयन्त्रत आदिवादक्षुदविद्याव्यन्तरविकुर्वणादिकर्म अज्ञानिजनचित्तचमत्कारोत्पादकं दृष्ट्वा श्रुत्वा च मूढभावेन योऽसौ धर्मयुद्ध तत्र रुचि भक्ति प्रतीति न करोति एवं व्यवहारेणामूढदृष्टिरुच्यते । नियेन पुनः तस्यैव व्यवहारामूढरष्टिगुणस्य प्रसादेन अन्तस्तत्त्व बहिस्तस्वनिश्वये जाते सति समस्तमिध्यात्वरागादिषु शुभाशुभसंकल्प विकल्पेषु आत्मबुद्धिमुपादेयबुद्धि हितबुद्धिं ममत्वभाव व्यक्त्वा त्रिगुप्तिरूपेण विशुद्धज्ञानदर्शनस्वभावे निजात्मनि निश्वयावस्थानं तदेवामूहष्टित्वमिति । संकल्पविकल्प लक्षणं कध्यते । पुत्रकलत्रमित्रधनधान्यादी बहिर्द्रव्ये ममेदमिति संकल्पनं संकल्पः, अभ्यन्तरे मुख्यहं दुःख्यहम् इति हर्षविषादकरणं विकल्प इति । भवा वस्तुवृत्त्या संकल्पः इति कोऽर्थः, विकल्प इति तस्यैव पर्यायः ॥ ४१८ ॥ अथोपगूहनगुणं गृणाति व्यावहारिक निर्विचिकित्सा गुणके द्वारा द्वेष आदि समस्त विकल्पोंको त्यागकर निर्मल स्वानुभूतिरूप · शुद्धात्मामें अपनेको स्थिर करना निश्चय निर्विचिकित्सा गुण है ॥ ४१७ ॥ आगे अमूह दृष्टि गुणको कहते हैं । अर्थ-भय, लज्जा अथवा लालचके वशीभूत होकर जो हिंसा मूलक आरम्भको धर्म नहीं मानता, उस जिनवचनमें लीन पुरुषके अमूद दृष्टि अंग होता है ॥ भावार्थ- जो सम्यग्दृष्टि पुरुष मिध्यादृष्टियोंके द्वारा रचित और अज्ञानी मनुष्योंके चित्तमें चमत्कारको उत्पन्न करनेवाले मणि मंत्र तंत्र आदिको देखकर या सुनकर उनमें धर्मबुद्धिसे रुचि नहीं रखता नइ व्यवहारसे अमूद दृष्टि अंगका पालक कहा जाता हैं । और उसी व्यवहार अमूद दृष्टि अंगके प्रसाद से अन्तस्तत्त्व और बाह्य तत्वोंका निश्चय होनेपर समस्त मिथ्यात्व राग वगैरह में और शुभ तथा अशुभ संकल्प विकल्पोंमें ममत्वको व्यागकर विशुद्ध ज्ञान और विशुद्ध दर्शन स्वभाववाले अपने आत्मामें स्थिर होना निश्चय अमृद दृष्टि अंग है १ भयब्जगारपेहिं य (१) २ म स ग ( ख ) ड | M
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy