SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ -४०८] १२. धर्मानुप्रेक्षा २०९ माह बनिमितं देवानामिज्याचेत्यचैत्यालयसंपयात्राद्य यतिमिः हिंसारम्भः किममाणः शुभो न भवति । तमा गुरुमा का सतिकानिष्पावनपाकादिविधानसविल जलफळचाम्पादिप्रासुककरणादिषु च हिंसारम्भः सावधारम्मः पापारम्ना जियमाणः शुभो न भवति । सुनन्दिना यत्याचार प्रोक्तं च सावजकरणजोग्य सम्वं तिबिहेण तियरणविमुद्ध। बजति बजमीरू जावजीवा यणिगंथा।"/निन्थाः अवद्यभीरवः पापमीरवः सावधकरणं योर्ग सर्वमपि त्रिविधेन त्रिप्रकारेण कृतकारितानुमतरूपेण त्रिकरणविशुद्ध यथा भवति मनोवचनकायक्रियाशुद्ध यथा भवति तथा वर्जयन्ति परिहरन्ति बारजीचे मरणपर्यन्तम् । तथा तिणवखहरिदच्छेदणतयपत्तपवालकंदमूलाई । फलपुष्पमीयघाद ण करवि भुणी ण कारेति ।। तृणच्छेद वृक्षन्दै हरितन्छेदन छिन्नच्छेदनं च न कुर्वन्ति ने कारयन्ति मुनयः । तथा त्वक्पत्रप्रवालकन्दमहानि न छिन्दान्त न छेदयन्ति । तथा फलपुष्पबोजघात न कुर्वन्ति न कारयन्ति मुनयः। तथा / पुढचीय समारंभ अलपवणगीतसाणमारंभ । ण करति ण कारेन्ति य कीरतं पाणुमोदति।" पृथिव्याः समारम्भ खनमोत्कीरणचूर्णनादिकं न कुर्वन्ति न कारयन्ति नानुमन्यन्ते धीरा बुद्धिमन्तो मुनयः । तथा जलपवनामित्रसाना सेचनोत्कर्षणवीजनज्वालनमर्दनत्रासनादिकं न कुर्वन्ति न कारयन्ति नानुमन्यन्त इति ॥ ४०६ ॥ यतः । देव-गुरूण णिमित्तं 'हिंसा-सहिदो वि होदि जदि धम्मो। हिंसा-रहिदो धम्मो इदि जिण-चयण हवे अलियं ॥ ४०७ ॥ [छाया-देवगुर्वोः निमित्तं हिंसासहितः अपि भवति यदि सभः । हिंसारहितः धर्मः इति जिनवचनं भवेत् असीकम् ॥] अथ हिंसारम्भः हिंसायाः जीववधस्य आरम्भः निष्पादनं स्थावरजङ्गमजीयघातनं हिंसाप्रारम्भः धर्मों यो माति । किमर्थम् । देवगुर्बोनिमित्तं देवकार्याय गुरुकाय व । हिंसारम्भो धर्मः इति यदि चेत् तईि । इति बिनापन - बसस्य मिथ्या भवेत् । इति किम् । हिंसारहितो धर्मः जीवदयाधर्मः । उस च । 'धर्मस्य मूल दया' इति । तथा पम्मो मंगमुकि₹ लाहिंसा संजमो तथो। इति ॥ ४० ॥ इदि एसो जिण-धम्मो अलद्ध-पुन्चो अणाई-काले वि । मिच्छत-संजुदाणं जीवाणं लद्धि-हीणाणं ॥ ४०८॥ मन्दि आचार्य ने यति-आचार बतलाते हुए लिखा है-निम्रन्थ मुनि पापके भयसे अपने मन वचन और कामको शुद्धकरके जीवन पर्यन्तके लिये सावध योगका त्याग कर देते हैं ।। तथा मुनि हरित तृण, वृक्ष, छाल, पत्र, कोंपल, कन्दमूल, फल, पुष्प और बीज वगैरहका छेदन मेदन न स्वयं करते है और न दूसरोंसे कराते हैं | तथा मुने पृथिवीको खोदना, जलको सींचना, अग्निको जलाना, वायुको उत्पन्न करना और बसोंका घात न वयं करते हैं, न दूसरोंसे कराते हैं और यदि कोई करता हो उसकी अनुमोदना भी नहीं करते ।। ४०६ ॥ क्यों कि । अर्थ-यदि देव और गुरुके निमित्तसे हिंसाका आरम्भ करना भी धर्म हो तो जिन भगवानका यह कहना कि 'धर्म हिंसासे रहित है' असत्य हो जायेगा | मावार्थ-गृहस्थी बिना आरम्भ किये नहीं चल सकती और ऐसा कोई आरम्म नहीं है जिसमें हिंसा न होती हो । अतः गृहस्थ के लिये आरम्भी हिंसाका त्याग करना शक्य नहीं है। किन्तु मुनि गृहवासी नहीं होते अतः वे आरम्भी हिंसाका भी त्याग कर देते हैं । वे केवल अपने लिये ही आरम्भ नहीं करते, बल्कि देव और गुरुके निमित्तसे भी न कोई आरम्भ खयं करते हैं, न दूसरोंसे कराते हैं और न ऐसे आरम्मकी अनुमोदना ही करते हैं ॥ १०७ ।। अर्थ-इस प्रकार यह जिन भादर्श गाणुमोदए धीरा' इति पाठः 1 २ छ ग हिसारंभो वि जो हवे धम्मो। इमस (1) शोदि जाये। होगा। ४कम सग दिसारहिओ (१)[५. अण्णाब, म भणीह।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy