SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ २९० स्वामिकार्तिकेयानुप्रेक्षा [गा० ३९९मिवेककरणे ५। पुनरप्येषां विकल्पा: अन्येऽपि पूजाविशेषः सन्तीति । चार्ता असिमषिवृषिवाणिज्यादिशिस्पिकर्ममिविशुद्धत्या अथोपार्जमामिति । दलिः दया १ पात्र २ सम सकलमेदा ४ चतुर्विधा । तत्र दयादत्तिः अनुकम्पया अनुपालेभ्यः प्राणिभ्यस्त्रिशुद्धिमिरभयदानम् । पानदत्तिः महातपोधनेभ्यः प्रतिग्रहार्चनादिपूर्वक निरवद्याहारदानं ज्ञानसंयमोपकरणादिदाम च । समदत्तिः खसमनियाय मित्राय निस्तारकोत्तमाय कन्याभूमिसुवर्णहरूत्यश्वरपरत्नादिदान, खसमानाभावे मध्यमपात्रस्यापि दानम् ३ । सकलदत्तिः आत्मीयवसतविस्थापनार्थ पुत्राय गोबजाय वा धर्म धनं च समर्प्य प्रवानमन्वयदत्तिश्च सेव । तथा चोक । " उप्पजइ दवं तं कायध्वं च युद्धिर्वतेण । डम्भायगय सम्बं पढमो भागो हु धम्मस्स ॥१॥ यीओ भागो गेहे दायन्धो कुटुंबपोसणत्येण । तदो भागो भोगे चउत्थमो सयमवग्गम्हि ॥ २॥ सेसा जे बे भागा ठायदा होति वे वि पुरिसेण । पुजामहिमाकजे अहया कालावकालरस ॥३॥" इति । स्वाध्यायः तत्वज्ञानस्य अध्ययनमध्यापन स्मरण च । संयमः पश्चाणुनतप्रवर्तनम् । तपः अनशनादिद्वादशविधानुडानम् । इति भार्यषर्भनिरता गृहस्था द्विविधा भवन्ति । जातिक्षत्रियातीर्थक्षत्रियाश्चेति । तत्र जातिक्षत्रियाः क्षत्रिय १ ब्राह्मण २ वैश्य ३ र ४ मेदामानिया ! दीर्थक्षत्रिपाः वनीवकिपादनेकपा नितान्ने २ । वानप्रस्थाः अपरिगृहीतजिनरूपा वनखण्डधारिणो निरतिशयतपःसमुद्यता भवन्ति । भिक्षवो जिनरूपधारिणस्ते बहुधा भवन्ति । अनगारा पतयो मुनय ऋषयश्चेति । तत्र अनगाराः सामान्यसाधव उच्यन्ते। यतयः उपशमक्षपकरेण्याहता भण्यन्ते । मुनयः अवधिमनःपर्ययज्ञानिनः कैवलिनश्च कथ्यन्ते । ऋषयः ऋद्धिं प्राप्ताते चतुर्विधाः, राजब्रह्मदेव परमऋषिभेदात् । तत्र राजर्षयः विक्रियाक्षीणद्धिप्रामा भवन्ति ,, ब्रह्मर्षयः मुख्यौषभ्यर्दियुताः कीर्त्यन्ते २, देवर्षयः गगनगमनसिंपन्नाः पश्यन्ते ३, परमर्षयः केवलज्ञानिनो निगधन्ते ४ । अपि च वृत्तम् । 'देशाप्रत्यक्षवित्केवलभृदिह मुनिः स्यादृषिः प्रोद्गतदिरात श्रेणियुम्मोऽजनि यतिरनगारोऽपरः साधुएकः । राज्जा ब्रह्मा च देवः परम इति ऋषिर्वि क्रियाक्षीणशक्ति-प्राप्तो दुखौषधीशो बियदयनपटुर्विश्ववेदी क्रमेण ॥३९१॥ इति श्रीखामिकार्तिकेयानुप्रेक्षायां शुभचन्द्रदेवविरचितटीकाया श्रावकधर्मव्याख्यानं समाप्तम् ॥ अथ यतिधर्म व्याचष्टे जो रयण-त्तय-जुत्तो खमादि-भावहि परिणदो णिनं । सव्वत्थ वि मज्झत्थो सो साहू भण्णदे धम्मो ॥ ३९२॥ [छाया-यः रत्नत्रययुक्तः क्षमादिभावैः परिणतः नित्यम् । सर्वत्र अघि मध्यस्थः स साधुः भण्यते धर्मः ॥] स साधुः, साश्यति रत्नत्रयमिति साधुः, धर्मः भण्यवे कथ्यते, कारणे कार्योपचारात् । स कः। यः नित्यं सदा निरन्तर रत्नत्रययुक्तः व्यवहारनिधयमेदाभेदसम्यग्दर्शनज्ञानाचारित्रः सहितः। पुनः कीदक्षः। क्षमादिभावः परिणतः उत्तमक्षमादि प्रकारके होते हैं -जातिक्षत्रिय और तीर्थक्षत्रिय । जातिक्षत्रिय क्षत्रिय, ब्राह्मण, वैश्य और शूद्रके. भेदसे चार प्रकारके होते हैं । और तीर्थक्षत्रिय अपनी जीविकाके भेदसे अनेक प्रकारके होते है। जो खंडवल धारण करते हैं और तपस्थामें लगे रहते हैं वे वानप्रस्थ कहे जाते हैं। जिनरूपके धारकोंको भिक्षु कहते हैं । ये भिक्षु अनेक प्रकारके होते हैं । सामान्य साधुओंको अनगार कहते हैं। जो साधु उपशम अथवा क्षपक श्रेणिपर आरूढ होते हैं उन्हें यति कहते हैं । अवधिज्ञानी, मनःपर्ययझानी और केवलज्ञानियोंको मुनि कहते हैं । ऋद्धिधारी साधुओंको ऋषि कहते हैं। ऋषिके चार भेद हैं-राजर्पि, ब्रह्मर्षि, देवर्षि और परमर्षि । विक्रिया ऋद्धि और अक्षीण ऋद्धिके धारी साधुओंको राजर्षि कहते हैं । बुद्धि ऋद्धि और औषध ऋद्धि धारिओंको ब्रह्मर्षि कहते हैं। आकाशगामिनी ऋतिके धारकोंको देवर्षि कहते हैं, और केवलज्ञानियोंको परमर्षि कहते हैं। इस प्रकार श्रावक धर्मका निरूपण समाप्त हुआ || ३९१ | अब मुनिधर्मको कष्ठते हैं। अर्थजो रत्नत्रयसे युक्त होता है, सदा उत्तम क्षमा आदि भावोंसे सहित होता है और सबमें मध्यस्थ रहता है वह साधु है और वही धर्म है ।। भावार्थ-जो व्यवहार और निश्चयरूप सम्यग्दर्शन, सम्पग्हान १५ भाषण ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy