SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ -३९१] १२. धर्मानुप्रेक्षा I य नियमेण । लोचं धरिज पेच्छे भुजिजो पाणिपत्त हि ॥ ११ ॥ दिणपश्चिमवीरचरियासियाजोगे णत्थि महियारो। सितरहस्साणं अजय देसविरदानं ॥ १२ ॥ उद्द्द्विपिंडविरदो दुवियप्पो सावओ समासेण । एयारसम्म ठाणे भणिभो सानुसारेण ॥ १३ ॥ तथा समन्तभद्रेणोक्तं च । 'गृहतो सुनिनमिवा गुरूपकण्ठे प्रतानि परि भैक्ष्याशन स्वपस्यक्षुत्कृष्ट श्रेयखण्डधरः ॥' 'एकादशके स्थाने छुत्कृष्टः श्रावको भवेद्विविधः । वस्त्रैकश्वरः प्रथमः कौपीनपरिग्रहोऽन्यस्तु ॥ २ ॥ पत्र बोपविश्य पाणिपुटे ॥ ३ ॥ वीरचर्या च सूर्यप्रतिमात्रैकाल्ययोगनियमच । सिद्धान्तरहस्यादिष्यध्ययनं नास्ति देशाविरतानाम् ॥ ४ ॥ आधास्तु षड् जघन्याः स्युर्मध्यमास्तदनु त्रयम् । शेत्रौ द्वावुत्तमावुसी जैनेषु जिनशासने ॥ ५ ॥ चारित्रसारे "स्त्रोटिपिण्डोपधिशयन वरासनादेर्विरतः एकशाटकघरो भिक्षाशनः पाणिपात्रपुटेन उपविश्य भोजी रात्रिप्रतिमादितपःसमुद्यतः आतपनादियोगरहितो भवति । अणुवतिमहा वतिनी समितियुक्तौ संयमिनौ भवतः समितिं विना विरतो' । तथा चोक वर्गणाखण्डस्य बन्धनाधिकारे । 'संजमविरईण को मेदो । ससमिदिमहम्वयाणुत्रबाई संजमो, समिहीहिं विणा महव्वयाणुष्याई विरदी" इति । असिमधिकृषिवाणिज्यादिभिः गृहस्थाना हिंसासंभवै पक्षचर्यासाधकत्वैहिंसाऽभावः क्रियते । तत्राहिंसापरिणामत्वं पक्षः १ | धर्माचं देवतार्थं मन्त्रसिद्ध्यर्थम् औषमार्थम् आहारार्थं स्वभोगार्थं च गृहमेधितो हिंसा न कुर्वन्ति । हिंसासंभवे प्रायश्चित्तविधिना विशुद्धः सन् परिग्रहपरित्यागकरणे सति स्वगृहं धर्मं च श्रंश्याय समर्प्य यायगृहं परित्यजति तावदस्य चर्या भवति २ । सकलगुणसंपूर्णस्य शरीरकम्प - नोच्छ्वासनोन्मीलनविधिं परिहरमाणस्य निहितलोकाश्रमनसः शरीर, परित्यागः साथकत्वम् ३ । एवं पक्षादिभिखिमिर्हिसाधुपचितं पापमपगतं भवति । जैनागमे आश्रमाचत्वारः । उक्तं चोपासकाध्ययने 'ब्रह्मचारी १ गृहस्थ २ वानप्रस्थ ३ भिक्षुकः ४ । इत्याश्रमास्तु जैनानां सप्तमानाद्विनिःसृताः ॥' तत्र ब्रह्मचारिणः पचविधाः । उपनयावलम्बीक्षागूढनैष्ठिकभेदेन । तत्र उपनयब्रह्मचारिणो गणधरसूत्रधारिणः समभ्यस्तागमा [ गृहधर्मानुष्ठायिनो भवन्ति १ । अवलम्ब वारिणः करूपेणागममभ्यस्य परिगृहीतगृहावासा भवन्ति २ अदीक्षावह्मचारिणः वेषमन्तरेणाभ्यस्तागमा ] गृहधर्मनिरता भवन्ति ३ । गूढब्रह्मचारिणः कुमारश्रमणाः सन्तः स्त्रीकृतागमाभ्यासा बन्धुभिः दुस्साहपरपरात्मना नृपादिभिर्वा निरस्तपरमेश्वररूपा गृहबासरता भवन्ति ४ । नैष्ठिकन्नह्मचारिणः समाधिगतशिखालक्षित शिरोलिना गणधर सूत्रोपयतिशेलिब्राः शुलर कवसन खण्डकॉपीनलक्षित कटीलिङ्गाः जातका भिक्षातयो भवन्ति देवता चैनपरा भवन्ति ५ । गृहस्थस्य ज्या १ वार्ता २ ० ३ स्वाध्यायः ४ संयमः ५ तपः ६ कर्माणि भवन्ति । तत्र अर्हत्पूजा इज्या, स्रा च नित्यमहः १ चतुर्मुखं २ कल्पवृक्षः ३ आष्टाकिं ४ ऐन्द्रध्वजः ५ इति । तत्र नित्यमहः निर्त्य यथाशकि जिनगृहेभ्यो निजगृहाद्गन्धपुष्पाक्षतादिनिवेदनं चैत्यचैत्यालयं कृत्वा ग्रामक्षेत्राचीना शासनदानं मुनिजनपूजनं च भवति १ । चतुर्मुख फुटबद्धः किममाणा पूजा सैव महामहः सर्वतोभद्र इति १ । कल्पवृक्षः अर्थिनः प्रार्थितार्थैः संतर्प्य चक्रवर्तिभिः क्रियमाणो महः ३। आष्टाक्किकं प्रतीतम् ४। ऐन्द्रः इन्द्रादिभिः क्रियमाणः बलिनपनं संध्यान्त्रयेऽपि जगत्रयस्वामिनः पूजा 4 जो पूजन करता है उसे कल्पवृक्ष पूजा कहते हैं । अष्टाह्निकापर्व में जो जिनपूजा की जाती है वह आष्टाक पूजा है । इन्द्रादिकके द्वारा जो जिनपूजा की जाती है वह इन्द्रध्वज है। असि (तलवार) मषि (लेखनी ) कृषि ( खेती ) वाणिज्य (व्यापार) और शिल्प ( दस्तकारी ) के द्वारा न्यायपूर्वक धन कमानेको बार्ता कहते हैं । दानके चार भेद हैं- दयादान, पात्रदान, समदान और सकलदान । दयाके पात्र प्राणियों पर दया करके दान देना दयादान है । महातपस्वी साधुओंको नवधा भक्तिपूर्वक निर्दोष आहार देना, शास्त्र तथा पीछी कमंडलु देना पात्रदान है। गृहस्थोंमें श्रेष्ठ साधर्मी भाईको कन्या, भूमि, सोना, हाथी, घोड़ा, रथ वगैरह देना समदान है। अपने पुत्र अथवा दत्तकको घरकापूरा भार सौंपकर गृहस्थीके त्याग करने को सकलदान कहते हैं, और इसीका नाम अन्वयदान भी है। ये दानके भेद हैं। तत्त्वज्ञानके अध्ययन अध्यापनको स्वाध्याय कहते हैं । पाँच अणुव्रतोंके पालन करनेका नाम संयम है । और बारह प्रकारका तप होता है । इन षट्कर्मोंका पालन करनेवाले गृहस्थ दो १ प्रती 'अति' इति पाठः । १ मत 'अरिति पाठः । कार्तिके० ३७
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy