SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ स्वामिकासिंयानुप्रेक्षा Em ३० कदलीपञेोलुकपत्रपद्मपत्रादौ आधारस्य निक्षेपः मोचनम् १। सचितेन कदल्यादिपत्रादिना आहारस्य अपिधानम् आवरणम् आच्छादनम् २ । अपरदातुर्देयस्यार्पणं मम कार्यं घर्तते स्वं देहीति परण्यपदेशः, परस्य व्यपदेशः कथनं या, अत्र परे अन्ये दातारो वर्तन्ते नाहमत्र दायको बर्ते इति परव्यपदेशः ३ । यद्दानं ददत् पुमान् आदर्श न कुरुते अपरदातृगुणान् न क्षमते वा तन्मात्सर्यम् ४ । अकाले भोजनं अनगारामोम्यकाले दानं क्षुधितेऽनगारे विमर्दकरणं च कालातिक्रमः ५ । इत्यतिथिसंविभागाख्यं तृतीयशिक्षावतं समाप्तम् ॥ ३६५-६ ॥ अथ देशाषकाधिकशिक्षामतं गाथाद्वयेन व्याचष्टेyu- पमाण-कदा सव- दिसणं पुणो वि संवरणं । २६८ इंदिय-विसयाण तहा' पुणो वि जो कुणदि संवरणं ॥ ३६७ ॥ वासादि-कय-प्रमाण दिणे दिणे' लोह-काम-समणङ्कं । सावज्ज-वजण तस्स वउत्थं वयं होदि ॥ ३६८ ॥ [ छाया-पूर्वप्रमाणकृताना सर्वदिशाना पुनः अपि संदरणम् । इन्द्रियविषयाणां तथा पुनः अपि यः करोति संवरणम् ॥ वर्षादिकृतप्रमाणं दिने दिने लोभकामशमनार्थम् । सावयवर्जनार्थं तस्य चतुर्थ व्रतं भवति ॥ ] तस्य पुंसः चतुर्थ शिक्षात्रतं देशावकाशिकाख्यं भवति । तस्य कस्य । यः श्रावकः पुनरपि पूर्वप्रमाणकृताना पूर्व स्मन् दिग्गुणवत्ते प्रमाणविषयकृतानां सर्वदिशानां पूर्वोत्तरपश्चिमदक्षिणदिग्विदिगधोदिगिति दशदिशां दिशानां काष्ठानां संवरणं] संकोचनं करोति शालिप्रतोलिखातिक्रामार्गगृह नदीस से बरकूपमुद्रामयोजनवनोपवनादिपरिमाणं मर्यादां प्रतिदिनं करोतीत्यर्थः । तथा इन्द्रियविषयाणाम् इन्द्रियाणां सेव्या ये विषया गोचराः गम्बाः तेषाम् इन्द्रियविषयाणां स्पर्श ८ रस ५ गन्ध २ व ५ शब्दानां ७ पदार्थानां पुनरपि पूर्वं निषिद्धानामपि पुनः संवरणं संकोचनं निवृत्तिं प्रतिदिनं करोति । दिने दिने दिन I के पत्ते, कमलके पत्ते वगैरह में आहारका रखना १, केले के सचित्त पत्ते वगैरह से आहारको ainer २ दूसरे दाताने जो द्रव्य देनेको रखा है उसे स्वयं दे देना अथवा दूसरेपर दान देनेका भार सौंप देना कि मुझे काम हैं तुम दे देना, अथवा और बहुतसे देनेवाले हैं, अतः मैं देकर क्या करूंगा, इस प्रकार दूसरोंके बहानेसे स्वयं दान न देना, दान देनेवाले अन्य दातासे ईर्षा करना, मुनियोंके भोजनके समयको टालकर अकालमें भोजन करना, अतिथिसंविभाग व्रत के ये पांच अतिचार छोड़ने चाहिये । अतिथिसंविभाग नामके तीसरे शिक्षाव्रतका कथन समाप्त हुआ || ३६५ - ३६६ ॥ अब दो गाथाओंसे देशावकाशिक नामके शिक्षाव्रतको कहते हैं । अर्थ- जो श्रावक लोभ और कामको घटानेके लिये तथा पापको छोड़नेके लिये वर्ष आदिकी अथवा प्रति दिनकी मर्यादा करके, पहले दिग्विरतिव्रतमें किये हुए दिशाओंके परिमाणको भोगोपभोगपरिमाण में किये हुए इन्द्रियोंके विषयोंके परिमाणको करता है उसके चौथा देशावकाशिक नामका शिक्षावत होता है । नामक गुणव्रतमें दसों दिशाओंकी मर्यादा जीवनपर्यन्तके लिये की जाती है, तथा भोगोपभोग परिमाण व्रतमें इन्द्रियोंके विषयोंकी मर्यादा की जाती है । किन्तु देशावका शिक नामके शिक्षा में काली मर्यादा बांध कर उक्त दोनों मर्यादाओंको और भी कम किया जाता है। अर्थात् जिस नगर या ग्राम देशावकाशिक व्रती रहता हो उस नगरकी चार दीवारी, खाई, या अमुक मार्ग अथवा अमुक घर, बाजार, नदी, सरोवर, कुआ, समुद्र, गांव, वन, उपवन वगैरह की मर्यादा बांध कर तथा १ कयाणं २ तह (१) । ३ ब दिन दि (१) । ४ मसग समग्रर्थं । और भी कम भावार्थ - दिग्विरति
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy