SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ -३३१] १२. धर्मानुप्रेक्षा २६३ बाहाराभयभैषज्यशास्त्रदानप्रकार दानम् । अतिथिसंविभागं पुनः कथंभूतम् । सर्वसिद्धिसौरुक्कर, सिद्धे मुके निर्वाणस्य सौख्यानि सर्वाणि च तानि सौख्यानि च तानि सर्वसौख्यानि करोतीति सर्वसिद्धिसौख्यकरम् । च पुनः, सर्षदानाना "गोहेम गजवाजिभूमिमहिलादासीतिलस्यन्दनं सनेहविषद्धमत्र दशधा वान शहः कीर्तितम् । तदाता कुगति मजेच पुरतो हिंसादिसंवर्धनात सभेतापि व तत्सदा त्यज बुधर्निन्य कलंकास्पदम् ॥” इति दशविधदानाना मध्ये सारतरं दानम् उत्कृष्टम् अतिशयेनोत्कृष्टम् तस्य कस्य । यः श्रावकः खयमात्मना खहस्तेन वा दानम् आहारोषधाभयशानप्रदानम् । तत्किम् । 'अनुग्रहार्थ खस्यातिसों दानम् । आत्मनः परस्य च उपकारः अनुग्रह उच्यते, सोऽर्थः प्रयोजन यस्मिन् दानकर्मणि तत् अनुग्रहार्य खोपकाराय विशिष्टपुण्यसंचयलक्षणाय परोपकाराय सम्यग्दर्शनशानचारित्रवृद्धये खस्य धनस्य अतिसर्गोऽतिसर्जनं दानमुच्यते । ददाति प्रयच्छति । क केभ्यो का विविध पात्रे त्रिविधेषु पात्रेषु महाबतसम्यस्वपिराजितमुत्तम पात्रम् , श्रावकवतसम्यक्त्वपवित्रं मध्यमपात्रम, सम्यसवैकेन निर्मलीकृत अवन्यपात्रम. इति त्रिविधपात्रेभ्यः दान ददाति । कौरक्षः। श्राद्धो दाता सदा नित्य निरन्तरं श्रद्धादिगुणैः संयुक्तः । श्रद्धा 1तुधि २ भफि ३ विज्ञानम् ४ अलुब्धता ५ क्षमा ६ शक्तिः । यत्रेते सप्त गुणास्तं दातारं प्रशंसन्ति । तथा प्रकारान्तरेण । "श्रद्धा १ भक्ति २ रलोलवं दिया ४ शक्तिः ५ क्षमा परा | विज्ञानं ७ चेति सप्तैते गुणा दातुः प्रकीर्तिताः ॥" "चित्तरागो भवेद्यस्य पात्र लब्ध मयाधुना । पुण्यवानहमेवेति स श्रद्धावानिहोच्यते ॥१॥ आभुवरपात्रस्य संनिधौ व्यवतिष्ठते । तदगिसेवनं कुर्वन् सा भक्ति परिकीर्तिता ॥ १ ॥ अमुष्मादस्ति मे कार्यमस्म दान ददाम्यहम् । इरानो न यस्यास्ति स दाता नैव लोभवान् ॥३॥ कार्य प्रति प्रयातीति कीटावीनवलोकयन् । सहमध्ये प्रयोन स दाता स्याझ्यापरः॥४॥ सर्वमाहारमनाति प्राहको महुभोजकः । इत्येतनास्ति यश्चिते सा दशकिः परिकल्प्यते ॥ ५॥ पुत्रदारादिमिदोषे कृतेऽपि च न कुप्यति । या पुननिकालेऽसौ क्षमावानिति भण्यते ॥ ६ ॥ पात्रापाने समायाते गुणदोषविशेषवित् । शानवान् स भाता गुणैरेमिः समन्वितः॥ ७॥" इति सप्तगुणैः सहितो दाता भवति। पुनः कीटक । दाता शानी पात्रापात्रदेयायधर्माधर्मतत्वातरवादिविचारशः 1 पुनः कीडम्विधः । नवदामविधिमिः संयुकः, नवप्रकारपुण्योपासनविधिमिः सहितः । तद्यथा“पडिगह १ मुजवाणं २ पादोदर अवर्ण ४ च पण च ५। पा ६षयण " कायमडी । एसणमुद्री य र गावविह पुणं ।। १॥ पतं णियपरदारे दहणण्यत्य वा विमग्गित्ता । पडिगहण कायध्वं णमोत्थु ठाहुति भणिवूण ॥२॥ दूर्ण णियगेई गिरवआणुनहउठाणम्हि । ठविवूण सदो चलणाण धोवर्ण होदि काय ॥३॥ पादोदयं पवितं सि अपर्ण कुज्जा 1 गंधपतयकुसुमणिवेजादीवधूवेहि फलेहि ॥ ४ ॥ पुष्पंजलि खिविता पयपुरदो संदणं तदो कुखा । इण भट्टराई मणमृद्धी होदि कायव्वा ॥५॥ जिदुरकायसवयणाइवमर्ण सा वियाण अभिमुद्धी । सबक मनमें नहीं है वह दाता निलोंभ है। जो दाता घरमें चींटी वगैरह जन्तुओंको देख कर सावधानता पूर्वक सब काम करता है वह दयालु है । 'यह पात्र बहुत खाऊ है, सारा भोजन खाये जाता है ऐसा जिसके चित्तमें भाव नहीं है वह दाता शक्तिमान है। जो खी पुन वगैरह के अपराध करनेपर भी दानके समय उनपर क्रुद्ध नहीं होता वह दाता क्षमावान् है। जिसे पात्र और अपात्र की समझ है वह दाता ज्ञानी है। इन सात गुणोंसे सहित दाता श्रेष्ठ होता है। ऐसा जो दाता उक्त तीन प्रकारके पात्रोंको यथायोग्य नवधाभक्ति पूर्वक आहार दान, अभय दान, औषध दान और शाम दान देता है वह अतिथिसंविभाग व्रतका धारी होता है । परिग्रह, उच्चस्थान, पादोदक, अर्चन, प्रणाम, मन:शुद्धि, बचनशुद्धि, कायशुद्धि और भोजन शुद्धि ये दानकी नौ विधियां हैं। प्रथम ही पात्रको अपने घरके द्वारपर देखकर अथवा अन्यत्रसे खोज लाकर 'नमोऽस्तु नमोऽस्तु' और 'तिष्ठ तिष्ठ' कह कर ग्रहण करना चाहिये । फिर अपने घर लेजाकर उसे ऊंचे आसनपर बैठाना चाहिये। फिर उसके पैर धोने चाहिये। फिर उस पैर धोयनके पवित्र जलको सिर पर लगाना चाहिये। फिर गन्ध, अक्षत, फल, नैवेद्य, दीप, धूप और फलसे उसकी पूजा करनी चाहिये । फिर चरणोंके समीप नम. १ भीतरागों लिपि पारः।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy