SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ -३१८ ] १२. धर्मानुप्रेक्षा २२५ । सर्वशं वीतरागमर्हन्तं मनुते मानयति जानाति श्रद्धाति निश्चयीकरोति । कथंभूतं देवम् । निर्जित्तदोषं निर्जिताः स्फेटिताः दूरीकृताः दोषाः क्षुषादयोऽएादया येन स निर्जितदोषस्तं निर्जितदोषम् । के दोषा इति चेदुच्यते । 'धा १ तृषा २ भयं ३ द्वेषी ४ रागो ५ मोहव ६ चिन्तने ७ जरा ८ रुजा ९ च मृत्युश्च १० स्वेदः ११ खेदो १२ मी १३ रतिः १४ ॥ विस्मयो १५ जननं १६ निद्रा १७ विषादो १८ दश ध्रुवाः । एतैर्दोषैर्विनिर्मुक्तः सोऽयमाप्तो निरञ्जनः ।।” इत्यष्टादशदोषविवर्जितम् आप्तं श्रद्दधाति मनुते । च पुनः , धर्म वृषं श्रेयः मन्यते श्रधाति । कथंभूतं धर्मम् । सर्वजीवानां दयापर सर्वेषां जीवानां प्राणिनां पृथिव्यतेजोवायुवनस्यतित्र सकायिकानां शरीरिणा मनोवचन कायकृतकारितानुमतप्रकारेण दयापर पोत्कृष्ट धर्म श्रद्दधाति यः । तथा च । “अम्मो वत्सहावो खमादिभावो य दसविहो धम्मो स्थपतयं च धम्मो जीवाणं रक्खर्ण धम्म” इति धर्ममनुते । च पुनः यो गुरुं मनुते । कीदृशं गुरुम् । वर्जितप्रन्थं परित्यकबाह्याभ्यन्तर चतुर्विंशतिसंख्योपेतपरिग्रहम् । के ते मामाभ्यन्तरमन्था इति चेदुच्यते । "क्षेत्र १ वास्तु २ धनं ३ धान्यं ४ द्विपदं ५ च चतुष्पदम् ६ । यानं ७ शय्यासनं ८ तस्मादि षट् ६ कषायचतुष्टयम् ४ । रागद्वेषौ २ च संगाः स्युरन्तरङ्गाश्चतुर्दश ॥ इति ॥ ३१७ ॥ कोऽसी मिध्यादृष्टिरिति चेदाह - दोस-सहियं पि देवं जीव-हिंसाई -संजुदं धम्मं । गंधाससं च गुरुं जो मण्णदि' सो हु कुद्दिट्ठी ॥ ३१८ ॥ [ छाया-दोषसहितम् अपि देवं जीवहिंसादिसंयुतं धर्मम् । प्रन्यासकं च गुरुं यः मन्यते स खलु कुदृष्टिः ॥ ] हु इति निश्वयेन । स प्रसिद्धः कुदृष्टिः कुत्सिता दृष्टिदेर्शनं यस्यासी युष्टिः मिथ्यादृष्टिर्भवेत् । स कः । यः दोषसहितमपि देव... सभ्यते, दोषैः क्षुधातृषारागद्वेष भयमोहादिलक्षणैः सहितं संयुक्तं देवं केवलिनां क्षुधादिकं शंखचक्रगदालक्ष्म्या संयुक्तं हरि I भय, द्वेष, राग, मोह, चिन्ता, बुढ़ापा, रोग, मृत्यु, पसीना, खेद, मद, रति, आश्चर्य, जन्म, निद्रा और विषाद, इन अठारह दोषोंसे रहित भगवान् अर्हन्त देवको ही अपना परम आराध्य मानता है तथा स्थावर और त्रसजीवोंकी मन वचन काय और कृत कारित अनुमोदना से हिंसा न करनेको परम धर्म मानता है । कहा भी है- "वस्तुके स्वभावको धर्म कहते हैं, उत्तम क्षमा आदिको धर्म कहते हैं, रत्नत्रयको धर्म कहते हैं और जीवोंकी रक्षा करनेको धर्म कहते हैं। तथा १४ प्रकारके अंतरंग परिग्रह और दस प्रकारके बहिरंग परिग्रह के व्यागीको सच्चा गुरु मानता है ।। ३१७ ॥ आगे मिध्यादृष्टिका स्वरूप कहते हैं । अर्थ-जो दोषसहित देवको, जीवहिंसा आदिसे युक्त धर्मको और परिग्रहमैं फँसे हुए गुरुको मानता है वह मिथ्यादृष्टि है । भावार्थ - जिसकी दृष्टि कुत्सित होती है उसे कुदृष्टि अथवा मिध्यादृष्टि कहते हैं। वह कुदृष्टि राग, द्वेष, मोह वगैरह से युक्त पुरुषोंको देव मानता है। अर्थात् शंख, चक्र, गदा, लक्ष्मी वगैरहसे संयुक्त विष्णुको, त्रिशूल पार्वती आदिले संयुक्त शिवको और सावित्री गायत्री आदि से मण्डित ब्रह्माको देव मानता है, उन्हें अपना उद्धारक समझकर पूजता है । अजामेध, अश्वमेध, आदिमें होनेवाली याज्ञिकी हिंसाको धर्म मानता है, देवी देवता और पितरोंके लिये जीवोंके घात करनेको धर्म मानता है। इस तरह जिस धर्ममें जीवहिंसा, झूठ, चोरी ब्रह्मचर्य का खण्डन और परिग्रहका पोषण बतलाया गया है उसे धर्म मानता है । जैसा कि मनुस्मृति कहा है कि 'न मांस भक्षण में कोई दोष है, न शराब पीनेमें कोई दोष है और न मैथुन सेवनमें कोई दोष है ये तो प्राणियों की प्रवृत्ति है ।' तथा जो अपनेको साधु कहते हैं किन्तु जिनके पास हाथी, १ ल ग हिंसादि [ जीवं-दिखाइ ] । २ व मण्णश् । कार्तिके• २९
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy