SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आnsize 2-157 . L स्वामिकार्त्तिकेयानुप्रेक्षा | गा० ३०८ [ छाया - चतुर्गतिभन्यः संशी सुविशुद्धः जात्पर्याप्तः । संसारतटे निकटः ज्ञानी प्राप्नोति सम्यक्त्वम् ॥ ] प्राप्नोति लभते । किं तत् । सम्यक्त्रं सम्यग्दर्शनम् । कोऽसौ । ज्ञानी भेदज्ञानविशिष्टः । कीदृम्योग्यताविशिष्टः सन् सम्यक्त्वं लभते । चतुर्गतिभय्यः नरकतिर्यम्मनुष्यदेवगतिषु भम्यः जीवः चातुर्गतिको भव्यजीवों न लभव्यः । पुनः कीदृक्षः । संज्ञी पसेन्द्रियः त्यसंज्ञी | पुनरपि कीट्शः । विशुद्ध आकारेण मेदग्रहणेन सहितो वा अनन्तगुणविशुष्या वर्धमानः, विशुद्धिपञ्चलब्धिपरिणतः, भावपीतपद्मशुकतर लेश्यो वा । जमामाण जाग्रत् निद्रानिशप्रचलाप्रचला स्त्यानग्रडि निद्वात्रयरहितः । पर्याप्तः पर्याप्सिसंपूर्णतां प्राप्तः । पुनः कीराः । संसारतंटे निकटः सम्यक्त्वोत्पतितः उत्कृटेन अर्धमुपरिवर्तन कालपर्यन्तं संसारस्थायीवः ॥ ३०७ ॥ अथशेषणमसम्यनवक्षायिकसम्यक्त्वलक्षणं लक्षयति सत्त' पडणं उवसमदो होदि उवसमं सम्भं । यदो' य होदि खइयं केवलि-मूले मणूसस्स ॥ ३०८ ॥ [ छाया सप्तानां प्रकृतीनाम् उपशमतः भवति उपशमं सम्यक्त्वम् । क्षयतः च भवतेि क्षाधिकं केवलिमूले मनुष्यस्य ॥ ] सप्तानां प्रकृतीनां मिथ्यात्वमिश्रसम्य स्वानन्तानुबन्धिकोधमानमायालयेभानाम् उपशमान कतकफल्योगात् जलकमो शमवद उपशमं सम्यक्त्वं भवति । च पुनः तासां सप्तप्रकृतीनां क्षयात निरवशेषनाशात् क्षायिक सम्यतवं भवति । . तत्क्षायिकं जायते । केवलज्ञानिनः पादमूले चरणाये । कस्य मनुष्यस्य कर्मभूमिजपर्याप्तभस्यनरस्य । तथाहि । अतत्त्वश्रद्धानकारणं मिथ्यात्वम् । शास्र सम्पतित्वाद्वानरूपं सम्यग्दर्शनम् । ३ । चलमलिनमगावं करोति यत्सा सभ्यत्तत्र प्रकृतिः चलम् आप्तागमपदाश्रश्रद्धानविकल्पेषु नानारूपेण चलतीति चलम् । यथा स्वकारितेचैयादी देवोऽयं मेऽन्यकारिते अन्यस्यान्यमिति तथा सम्यस्वप्रकृतेरुदयाव चलम् । 'मलिनं मलसंगेन शुद्धं स्वर्णमिवोद्भवेत् । 'स्थान एव स्थितं कंसमातमिति कीर्त्यते । हृष्टिरिवाकस्थान करतले स्थिता ॥ यथा सर्वेषाम् अर्हत्परमेष्ठिनाम् अनमाराकित्वे समाने स्थित अस्मे शान्तिकर्मणे शान्तिनाथः अस्मै विप्रविनाशानाथ पार्श्वनाथः इत्यास्थागाढम् । तथा दुदयात् सर्वज्ञवीतरागप्रणीतसम्यग्दर्शनज्ञानचारित्रलक्षणोपलक्षितमोक्षसन्मार्गपराकुखः सन् आत्मा तत्वार्थं श्रद्धाननिरुत्सुकः तत्त्वार्थश्रद्धानपरामुखः अशुद्धतत्त्वपरिणामः सन् दर्शनमोहनीयमिध्यात्वोदयात् हिताहितविवेकविकस्यः जडादिरूपतयाऽवतिष्ठते तन्मिथ्यात्वं नाम । १ । मिथ्यात्वमेव सामिशुद्धम्बर राम् ईषभिराकृतफलदानसामर्थ्य सम्यनिध्यात्वम् उभयात्मकं मिश्रम् । २ । प्रशमसंवेगादिशुभपरिणामनिराकृतफलदानसामध्ये मिध्यात्वमेोदश मत्वेन स्थितम् आत्मनः श्रद्धानं नैव निरुपदि । मिथ्यात्वं च वेदयमानमात्मस्वरूपं लोकमध्ये आत्मानं सम्यग्दृष्टिं ख्यापयन् सम्यक्त्तवाभिवेय मिथ्यात्वम् । ३ । अनन्तभवभ्रमणहेतुत्वात् अनन्तं मिध्यात्वं अनुवभ्रान्ति संबन्धयन्ति इत्येवंशीलाः ये श्रधमानमायालो भारते अनन्तानुबन्धिनः सम्यक्त्वघातकाः । अनन्तानुबन्धिनः क्रोधमानमायालेोभाः । यथाक्रमं शिलाभेदशिलास्तम्भवेणुमूलकृमिराग के बलसदृशास्तीव्रतम शक्तयः नारकगत्युत्पादनदेवो भवन्ति । अनन्नानुबन्धिकोधमान पर्याप्त, ज्ञानी जीव संसारतट के निकट आनेपर सम्यवको प्राप्त करता है । भावार्थ-नरकगति, तिर्यञ्चगति, मनुष्यगति और देवगति चारों गतियोंके जीवोंको सम्यक्त्वकी प्राप्ति हो सकती है, किन्तु प्रथम तो वह जीत्र भव्य होना चाहिये क्यों कि अभव्यके सम्यक्त्व नहीं होता। दूसरे, वह संज्ञी पञ्चेन्द्रिय होना चाहिये, क्यों कि अतंज्ञी जीवके सम्यक्त्व नहीं होता । तीसरे, प्रति समय अनन्तगुणी विशुद्धिचाला होना चाहिये और पीत, पद्म तथा शुक्र लेश्याओं में से कोई एक लेश्या होनी चाहिये । चौथे जागता हुआ हो, अर्थात् निद्रानिद्रा, प्रचलाप्रचला और स्त्यानगृद्धि इन तीन निद्राओंसे रहित हो । पाँचबे, उसकी छहों पर्याप्तियाँ पूर्ण हो चुकी हो, क्यों कि अपर्याप्त अवस्था में सम्यक्त्व नहीं होता । छठे, ज्ञानी हो अर्थात् साकार उपयोग से युक्त हो क्योंकि निराकार दर्शनोपयोग में सम्यक्त उत्पन्न नहीं होता। सातवें, उसके संसार भ्रमणका अधिक से अधिक अपुल परावर्तनकाल १ व सतपणं । २ ग खबर होर खये (समर्थ)। ३ग मणुसरस, म स मणुस्सरत । ४ प टिप्पणी 'अर्थशुद्धात्मरसम् ।'
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy