SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २१२ स्वामिकार्त्तिकेयानुप्रेक्षा इय सब-दुलह- दुलहं दंसण-गाणं तहा धरिसं च । मुणिऊण य संसारे महायरं कुणह तिन्हं पि ॥ ३०१ ॥ [ ० ३०१ [ छाया - इति सर्वदुर्लभदुर्लभं दर्शनज्ञानं तथा चारित्रं च । ज्ञात्वा च संसारे महादरं कुरुत त्रयाणाम् अपि ॥ ] इति पूर्वोक्तप्रकारेण भल्या ज्ञात्वा । किं तत् । सर्व पूर्वोक्तम् एकेन्द्रियप्रभृति रात्रयप्राप्तिपर्यन्तं दुलहलह दुर्लभात् दुःप्रापात् दुर्लभं दुःप्राप्यं तथा तेनैव दुर्लभप्रकारेण दर्शनज्ञानचारित्रं च दर्शनम् अष्टाङ्गसम्यक्त्वं स्वात्मश्रद्धानरूपं निश्वयसम्यक्त्वं च ज्ञानं द्वादशाङ्गपरिज्ञानं स्वात्मम्यरूपवेदनं निश्चयज्ञानं च, तथा चारित्रं सर्वसावयनिवृत्तिलक्षणं सामायिकादिपथमेदं पुनः स्वात्मानुभूतिलक्षणं निश्चयचारित्रं च । एतत् अयं दुर्लभात् दुर्लभ शाखा । क । संसारे द्रव्यक्षेत्रकालभवभावा । कुछ कुरुष्व त्वं विधेहि । किं तत् । महादरं महोद्यमम् । केषाम् । त्रयाणां दर्शनज्ञानचारित्राणाम्, अपिशब्दात् तपोभ्यानादीनां च महादरं भो भव्यवर पुण्डरीक त्वं कुरुष्व इत्यर्थः ॥ ३०१ ॥ योऽनुप्रेक्षां क्षिती ख्याता समाख्याय सुखं बभौ । तट्टीको विदधद्विद्वान् शुभचन्द्रो जयत्यलम् ॥ इति भाषाविचक्रवर्तित्रैविद्यविद्येश्वरभट्टारक श्री शुभचश्वदेवविरचितायां स्वामिकार्त्तिकेयानुप्रेक्षाठीकायां बोधिदुर्लभानुप्रेक्षाप्रतिपादकः एकादशोऽधिकारः ॥ ११ ॥ १२. धर्मानुपेक्षा धर्म सद्धर्मदातारे सकलं गुणभेदकम् । नत्वा सुमतिकीर्तेश्व स्वाग्रह्राद्वच्मि तं पुनः ॥ अथ धर्मानुप्रेक्षां व्याचक्षाणः श्रीस्वामिकार्त्तिकेयः धर्ममूलं सर्वेक्षं देवं प्रकाशयति जो जादि पञ्चकखं तियाल - गुण - पज्जएहिं संजुतं । लोयालोयं सयले सो सब हवे देवो ॥ ३०२ ॥ करके जो पाचों इन्द्रियोंके विषयोंमें रमते हैं वे मूढ दिव्य रत्नको पाकर उसे भस्मके लिये जलाकर राख कर डालते हैं ॥ ३०० ॥ आगे दुर्लभ रत्नत्रयको पाकर उसका आदर करनेका उपदेश देते हैं। अर्थ - इस तरह सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक् चारित्रको संसारकी सब दुर्लभ वस्तुओंमें भी दुर्लभ जानकर इन तीनोंका अध्यन्त आदर करो || ३०१ ॥ इति बोधिदुर्लभानुप्रेक्षा ॥ ११ ॥ अब धर्मानुप्रेक्षाका कथन करते हुए स्वामी कार्त्तिकेय धर्मके मूल सर्वज्ञ देवका स्वरूप कहते हैं । अर्थ- जो त्रिकालवर्ती गुणपर्यायों से संयुक्त समस्त लोक और अलोकको प्रत्यक्ष जानता है वह सर्वज्ञ देव है || भावार्थ- सर्वज्ञका अर्थ है सबको जाननेवाला । और सबसे मतलब हैभूत, भावी और वर्तमान कालीन गुण और पर्याय सहित समस्त लोक और अलोक । अतः जो समस्त लोक और अलोक में वर्तमान सब द्रव्योंको और उनकी सब पर्यायोंको जानता है वही सर्वज्ञ है । और वही वास्तव में देव है क्योंकि वह अनन्त चतुष्टय स्वरूप परमानन्दमें कौडा करता है । कहा भी है- जो अनेक प्रकार के समस्त चराचर द्रव्योंको तथा उनके सब गुणोंको और उनकी भूत, ए ब म तिन्हं । २ ब दुष्टानुषोदि अनुप्रेक्षा ॥ ११ ॥ ३ म सम्बड गड् । t I ï 1 1 .
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy