SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ११. बोधिदुर्लभानुप्रेक्षा - ३०० ] २११ इति पुण्ययोगात् देवः अमरो भवति । तत्रापि देव कथमपि सोही रेस पाउग्गकरणलद्वीए' इति पञ्चसन्ध्या सम्यत सुदर्शनं लभते प्राप्नोति । तो तर्हि सम्यक्त्वे लब्धेऽपि न लभते न प्राप्नोति । किं तत्। तपश्चरणं सपोऽनशनावमोदर्यादि द्वादशधा । चरणं सामायिकच्छेशेपस्थापना परिहारविशुद्धिसूक्ष्मपरायात्मकं पशभेदम् अपि पुनः देशसंयमं देशवारि श्रावकवतं पुनः शीलले ब्रह्मचर्याणुमात्रम् अथवा सीलसप्तकं न प्राप्यति ० ॥ २९८ ॥ अप मनुष्यगताक्व तपश्चरणादिकं इदयति मणुव-गई वि तओ मणवु-गईऍ महवदं' सयलं । मणुव-गदी झाणं मणुव-गदीए वि जिवाणं ॥ २५९ ॥ [ छाया--मनुजगत अपि तपः मनुजगती महात्रते सकलम्। मनुजगतो ध्यानं मनुजगत अपि निर्वाणम् ॥] मनुष्यगतावेव, अपिशब्द एवकाराधे, तपः 'अनशनात्रमोदर्यवृत्तिपरिसंख्यानर परित्यागविविकशय्यासनकायक्लेशा बाह्य तपः' पोका । प्रायधिस विनयवैयावृत्यखाध्यायभ्युत्सर्गध्यानाम्यभ्यन्तरं च षोठा, इति द्वादशधा । इच्छानिरोधस्तपो वा ! एकावली द्विकावली रत्नावली सर्वतोभद्रप्रमुखं वा भवति । पुनः मनुष्यगतावेव उत्तमक्षत्रियादिवंशे सर्वसावयनिवृष्टिलक्षणं महानतं सकल संपूर्ण महावतं हिंसा नृतस्तेया ब्रह्मपरिग्रहनिवृत्तिलक्षणं भवति । मनुष्ययामेव सकलं संपूर्णम् उत्कृ ष्टता प्राप्तं धर्मध्यानं शुक्रभ्यानं च स्यात् [ काकाक्षिगोलकन्यायेन सकलशब्द उभयत्र व्रतध्यानयोयोज्यम् । मनुष्यगतावेव निर्वाणः सकलकर्मविप्रमुक्तिलक्षणः सम्यक्त्वाद्यष्टगुणोपेतः मोक्षो भवति ॥ २९९ ॥ अथ मनुष्यत्वे प्राप्ते सति विषयविवर्जनम् अकुर्वतः सदृष्टान्तं दोषं विणोति दुलहं मनुयर्स लहिऊणं जे रमंति विसएसु । हि दिव-रणं भूई - णिमित्तं पजाति ॥ ३०० ॥ वे [ छाया - इति दुर्लभं मनुजस्वं लब्ध्वा ये रमन्ते विषयेषु । ते लब्ध्वा दिव्यरमं भूतिनिमिनं प्रज्वालयन्ति ॥ ] रमन्ते क्रीडन्ति ये नराः । क । विषयेषु पचेन्द्रियाणां स्पर्शरसगन्धवर्णशब्द भोगव्यापारलक्षणेषु किं कृत्वा 1 लब्ध्वा प्राप्य किं तत् । मनुष्यत्वं नरजन्मत्वम् । इति पूर्वोकप्रकारेण लब्ध्यपर्याप्तनिगोदतः प्रारभ्य मनुष्यजन्मपर्यन्तं दुई दुःप्रापम् । ते पुरुषा दृष्टान्तद्वारेण किं कुर्वते इति कथयति । ते पुरुषा दिव्यरत्नम् अनर्घ्यरनं प्राप्य प्रज्वालयन्ति भस्मीकुर्वन्ति । किमर्थम् । मूतिनिमित्तं भूतिर्भस्म तदर्थम् ॥ ३०० ॥ इति सर्वेषां दुर्लभत्वं प्रकाश्य रमत्रये आदरं निगदति चारित्र तो वहाँ किसी भी तरह प्राप्त नहीं हो सकता। और तो क्या, श्रावकके व्रत तथा शीलका लेश भी पाल सकना वहाँ शक्य नहीं है। क्योंकि देवगतिमें संयम संभव नहीं है ॥ २९८ ॥ आगे कहते हैं कि मनुष्यगति में ही तपश्चरण आदि होता है। अर्थ मनुष्यगतिर्मे ही तप होता है। मनुष्यगतिमें ही समस्त महाव्रत होते हैं। मनुष्यगतिमें ही ध्यान होता है और मनुष्यगतिमें ही मोक्ष की प्राप्ति होती है ॥ भावार्थ - अनशन, अवमौदर्य, वृत्तिपरिसंख्यान, रसपरित्याग, विविक्तशय्यासन, और कायकेश ये छः बाह्य तप और प्रायश्चित्त, विनय, वैयावृत्य, स्वाध्याय, व्युत्सर्ग, ध्यान ये छः अभ्यन्तर तप मनुष्यगतिमें ही होते हैं । हिंसा, झूठ, चोरी, अग्रहा और परिग्रह इन समस्त पापोंका पूर्ण स्यागरूप महावत मनुष्य ही धारण कर सकते हैं। मनुष्यगतिमें ही उत्कृष्ट धर्मध्यान और शुक्लध्यान होते हैं। तथा समस्त कर्मबन्धनसे मुक्ति भी मनुष्यगतिमें ही मिलती है ॥ २९९ ॥ आगे, जो मनुष्यभव प्राप्त होनेपर विषयोंमें फंस जाते हैं उनकी निन्दा करते हैं । अर्थ- पूर्वोक्त प्रकारसे दुर्लभ मनुष्य पर्यायको प्राप्त १ गवए । २ म गदीए । ३ व महत्वयं । ४ ब गदीये । ५झाणं ६ दुलई ७ सल भूम ९स पजावि ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy