SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० २९७ [छाया-रमत्रये अपि लब्धे वीचकषायं करोति यदि जीवः । तर्हि दुर्गतिषु गच्छति प्रणष्टरत्रयः भूत्वा ॥ ] यदि कथमपि दैवयोगात् रत्नत्रये लब्धेऽपि सम्यग्दर्शनज्ञानचारित्रात्मके प्राप्तेऽपि जीवः आत्मा तीनकषायं करोति अनन्तानुबन्धिलक्षणक्रोधमानमायालोभादिकं रागद्वेषादिकं चिदधाति, तो तर्हि दुर्गतिषु गच्छति नरकतिर्यग दुर्मनुष्य भवनव्यन्तरज्योतिकेषु गतिषु याति । कीदृग्भूत्वा गरयो भूतानला अर्थ ॥ २९६ ॥ अथ मनुष्यत्वस्य दुर्लभ व्यनक्ति २१० स्य जलहि-पडियं मणुयत्तं तं पि' होदि' अइदुलहं । एवं सुणिच्छइसों मिच्छ कसाए य वजे ॥ २९७ ॥ [ छाया-मित्र जलधिपतितं मनुजत्वं तत् अपि भवति अतिदुर्लभम् । एवं सुनिथित्य मिध्यात्वकषायान् च वर्जयत ॥ ] एवं पूर्वोक्तप्रकारेण मनुष्मत्वस्य दुर्लभत्वं दुःप्रापत्वं पुण्यैर्विना सुमनुष्यत्वं न प्राप्यते इत्यर्थः । सुनिश्वित्य निश्वर्यं कृत्वा वजह यूयं प्रयुर्जयत यूयं त्यजत कान मिध्यात्वरुपायान् । मिथ्यात्वान्यैकान्तादीनि पच । तत्कथम् ।" एयंत बुद्धदरमी विवरीओ बंभ ताचसो चिगओ | इंदो बिय संसइदो महडिओ चेव अष्णाणी ॥" तथा व्यक्षेत्रकालभावाचतुर्विधं मिध्यात्वम् । कषायाः अनन्तानुबन्ध्य प्रत्याख्यानमव्याख्यान संज्वलमको धमान मायालोमाख्या हास्यादयश्च तान् यूर्य त्यजत। एवं किम् । यन्मनुष्यत्वं नरजन्मत्वं तदपि अतिदुर्लभम् अतिदुःप्रापम् अत्यन्त दुःखेन महता कष्टेन प्राप्यम् । किमिव । जलधिपतितरत्नमिव यथा समुद्रे पतितं रत्नम् अतिदुःखेन प्राप्यते तथा मनुष्यत्वं नरजन्मसंसारसमुद्दे श्रमता प्राणिना अतिदुःखेन प्राप्यते, बहुलपुभ्यं विना न ॥ २९७ ॥ अथ देवत्वे यत् दुर्लभं तनिगदति- अहवा देवो होदि ह तत्थ वि पावेदि कह व सम्मत्तं । हु तो तव चरणं ण लहृदि देख-जमं सील-लेसं पि ॥ २९८ ॥ [ छाया-अथवा देवः भवति खलु तत्र अपि प्राप्नोति कथमिव सम्यक्त्वम् । ततः तपश्चरणं न लभते देशयनं शीललेशम् अपि ॥ ] अथवा, हु इति कदाचिद्देवयोगतः, "सराग ( - संयम - ) संयमा संयमाकामनिर्जरा बालतपांसि देवस्य । " सम्यक्चारित्र रूप रत्नत्रयको प्राप्त करके भी यदि यह जीव अनन्तानुबन्धी क्रोध, मान, माया और लोभ रूप तीव्र कषायको करता है तो रत्नत्रयको नष्ट करके दुर्गतियों में गमन करता है अर्थात् मरकर या तो नरक में चला जाता है, या तिर्यश्च योनिमें जन्म लेता है, या दीन दुखी दरिद्री मनुष्य होता है, अथवा देव भी होता है तो भवनवासी, व्यन्तर या ज्योतिष्क जातिका देव होता है ।। २९६ ॥ आगे मनुष्य पर्यायी दुर्लभता बतलाते हैं । अर्थ - अतः जैसे समुद्रमें गिरा हुआ रत्न पाना अत्यन्त दुर्लभ है, वैसे ही संसारसमुद्रमें भटकते हुए मनुष्यजन्मका पाना अत्यन्त दुर्लभ है, ऐसा निश्चय करके तुम मिथ्यात्व और कषायों को छोड़ दो ॥ २९७ ॥ आगे, देवपर्यायमें चारित्रकी दुर्लभता बतलाते हैं । अर्थ-यदि कदाचित यह जीव मर कर देव भी होता है और वहाँ किसी तरह सम्यक्त्वको भी प्राप्त कर लेता है तो तप और चारित्रको नहीं पाल सकता। और तो क्या, देशसंयम और शीलका लेश भी नहीं होता || भावार्थ - कदाचित् मनुष्य पर्यायमें इस जीवने रागसहित संयमका अथवा देशसंयमका पालन किया, अथवा अकाम निर्जरा और खोटा तप किया और मरकर पुण्ययोगले देव हुआ | तथा देव होकर क्षयोपशमलब्धि, विशुद्धिलब्धि, देशनालन्धि, मायोग्यलब्धि, और करण - दधिके मिल जाने सम्यग्दर्शन भी प्राप्त कर लिया किन्तु बारह प्रकारका तप और पाँच प्रकारका १ [ रयणं व ] । २ व तो मणुयत्तं पिब होद । ४ व सुणिच्छयंतो । ५ ब सञ्यय ( १ ) स ग वजह ६ म देसवर्थ । ! C
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy