SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ -२९६] ११. योधिदुर्लभानुप्रेक्षा २०९ पूर्णता चक्षुर्माणश्रोत्रहस्तपादादिना हीनाङ्गतारहितता इन्द्रियाणां पर दुर्लभा दुःप्राप्या । अथ अथवा इन्द्रियसंपूर्णः वयवसंपूर्णः 1 तह वि तथापि इन्दियपरत्वे सति देहः शरीरं सरोग: ज्वरभगन्धरकुठोदरैकुक्षिशिरोरोगकुष्टसंनिपातारीहपाठादिच्याधिसंयुक्तो भवेत् ॥ २९२ ॥ अह जीरोओ होदितह विण पावधि जीवियं सुइ । अह चिर-कालं जीवदि तो सील" णेव पावेदि' ॥ २९३ ॥ [छाया-अथ नीरोगः भवति खलु तथापिन प्राप्नोति जीवितं मुचिरम् । अथ चिरकाल जीवति तत् शीलं नैव प्रामोति॥ अथ अथवा, हु इति कदाचित् , अव्ययानामनेकार्थत्यातू, नीरोगों जातः रोगरहितो भवति । तथापि सुचिरं जीवितन्यमायुन प्राप्नोति । अथ अथवा चेत् चिरकाल कोरिपूर्वादिपर्यन्त जीवति प्राणधारण विदधाति तो तर्हि सील ब्रह्मचर्यलक्षण व्रतप्रतिपालनस्वभावं च नैव प्राप्नोति ॥ २९३ ॥ अह होदि सील-जुत्तों तो चि ण पावेइ साहु-संसगं । अह तं पि कह वि पावदि सम्म तह वि अइदुलहं ।। २९४ ॥ [छाया-अथ भवति शीलयुक्तः ततः अपि न प्राप्नोति साधुसंसर्गम् । अथ तम् अपि कथमपि प्राप्नोति सम्यक्त्वं तथापि अतिदुर्लभम् ॥] अथ अथवा कथमपि यदि शीलयुक्तः ब्रह्मचर्थविशिष्टो च! उत्तमस्वभावसंयुक्तो वा गुणवत्तत्रयशिक्षाबत. चतुष्पशीलसप्तकसंयुक्तो भवति । तथापि तद्यपि साधुसंसर्म साधूना रत्नत्रयसाधकामा योगिनों संसर्गः संयोगः गोष्टिः तेन प्राप्रोति न लभते । उपथ यदि तमपि साधुसंसर्ग कथमपि प्राप्नोति तथापि सम्यक्त्वं तत्त्वश्रद्धानलक्षण व्यवहारसम्यक्त्व निश्चयसम्यक्त्वं च अतिदुर्लभ दुःप्राप्य भवति ॥ २५४ । सम्मत्ते वि य लद्धे चारित्तं णेव गिण्हदें जीवो। अह कह वि तं पि गिदि तो पालेदुं ण सक्केदि ।। २९५॥ [छाया-सम्यक्त्वे अपि व लब्धे चारित्रं नय गृह्णाति जीवः । अथ कथमपि तन अपि गृह्णाति तत. पालयितुं न शक्रोति ॥ अपि च विशेषे । कदाचिदवतः इति पदं सर्वत्र प्रोज्यम् । सम्यक्त्रेलले सम्यग्दर्शने प्राक्षे सति जीवः आत्मा चारित्रं त्रयोदशप्रकार सर्वसावविरतिलक्षणं सामायिकादिपकप्रकारं वा निश्चयव्यवहारात्मकं च नैव गृह्णाति । अध यदि कथमपि महता कष्टेन तदपि चारित्रं कदाचिदेवयोगतः गृह्णाति. तो तसत चारित्रं पालयित रक्षितुं न शक्रोति न समर्थो भवति । खवरनादिमुनिषत् ॥ १९५॥ यणतये वि लद्धे तिव्य-कसायं करेदि जइ जीवो । तो दुग्गईसु गच्छदि पणड-रयणप्तओ होउ" ॥२९६ ॥ भी ठीक हुए तो नीरोग शरीर मिलनां दुर्लभ है क्योंकि मनुष्यशरीर ज्वर, भगंदर, कुष्ट, जलोदर, प्लीहा, सनिपात, आदि व्याधियोंका घर है ।। २९२ ॥ अर्थ-अथवा कदाचित् नीरोग भी हुआ तो लम्बी आयु नहीं पाता, अर्थात् जल्दी ही मर जाता है । अथवा कदाचित् लम्बी आयु भी पाई तो उत्तम खभावरूप शीलको नहीं पाता ।। २९३ ॥ अर्थ-कदाचित् उत्तम स्वभावरूप शीलको पाता भी है तो रजत्रयके साधक साधुजनोंकी संगति नहीं मिलती । यदि किसी प्रकार साधु संगतिका लाभ भी हो जाता है तो तस्यार्थश्रद्धानरूप सम्यक्त्वका पाना अति दुर्लभ है ॥ २९४ ।। अर्थ-दैववश कदाचित् सम्यक्त्यको प्राप्त भी करले तो चारित्रको ग्रहण नहीं करता । और कदाचित् दैवयोगसे चारित्र ग्रहण भी करले तो उसे पालनेमें असमर्थ होता है ।। २९५।। अर्थ-कदाचित सम्यग्दर्शन सम्यग्ज्ञान और एकुळंदर। ल स ग पावे। समथर । ४ ब ग झी। ५ सग पावेइ । ६ गशील्युत्तो। क मसतह वि। ८.मिन्ददे, गिम्हादि। ५मजीभो। १० प रयागतए। ११ ब दोउ (!)| कार्तिके-२५
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy