SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २०८ सामिकार्तिकेयानुप्रेक्षा [गा० २९१[छाया-रत्र चतुष्पथे इद मनुजर्व मुष्प दुर्लभ लब्धा । म्लेच्छः भवति जीवः तत्र अपि पापं समर्जयति ॥] जीवः आत्मा मिथ्यादृष्टिम्लेच्छः म्लेच्छखण्डोद्यः पञ्चाशदधिकाष्टशतम्लेच्छखण्डोद्भवः अनार्यदेशोस्पनो वा भवेत् । किं कृत्वा । पूर्व लहिय लब्ध्वा प्राप्य । किं तत् । मनुष्यत्व नरस्त्रम् । कीदृशम् । सुन्छु अतिशयेन दुर्लभं दुःप्राप्यं पुलकपाशकादि दशदृष्टान्तेन दुरवापम् । * किमिव । चतुःपये रत्नामिन यथा चतुष्पथे रने दुर्लभ दुःप्राप्यं तथा मनुध्यत्वं दुलेमम् । तत्रापि म्लेच्छजन्मनि समर्जयति समुपार्जयति । किं तत् । पाप दुरितं व्यसनादिकेन पापाचरणं चरति ॥ १९॥ अथार्यस्खण्डादिषु उत्तरोत्तरदुर्लभवं गाथाषट्रेनाइ अह लहदि अजवत तह ण वि पावेइ उत्तम गोतं । उत्तम-कुले वि पत्ते धण-हीणो जायदे जीवो ॥ २९१॥ [छाया-अथ लभते आर्यावर्त तथा न अपि प्राप्नोति उतम गोत्रम् । उसमकुले अपि प्राप्ते धनहीनः जायते जीवः॥] अथ अथवा लभते प्राप्नोति । किं तत् । आर्यखण्वम् , अर्यसे गम्यते सेव्यते गुणैर्गुणबद्रिासो आयः उत्तमपुरुषस्तीर्थकरपक्रवादिलक्षणः तद्वत् क्षेत्रम् आर्यखण्डमित्यर्थः । तत्रार्यखण्डे नापि प्राप्नोति न लभते । किं तत् । उमम गोत्रं महाबतप्राप्तियोग्य मोक्षसाधनयोग्यं च क्षत्रियादिकुलम् । तथा कदाचित् उत्तमकुले प्रशस्तकुले ब्राह्मणक्षत्रियवैश्यकुले प्राप्ते संपन्ने जायते उत्पद्यते । कः । जीवः । कीदक्षः। धनहीनः धनधान्यसुवर्णयहरममुकाफलगजाश्रमोमहिपीवस्त्राभरणादिरहितः दरिद्रो जीवः ॥ २९१ ॥ अह धण-सहिदो' होदि हु इंदिय-परिपुण्णदा तदो दुलहा । अह इंदिय-संपुण्णो तह वि सरोओ हवे देहो ॥ २९२ ॥ [छाया-अथ धनसहितः भवति खलु इन्द्रियपरिपूर्णता ततः दुर्लभा । अथ इन्द्रियसंपूर्णः तथापि सरोगः भवेत् देवः ॥ अथ अथवा, हु इति स्पुट, कदाचित् धनसहितः धनाढ्यो महर्द्विको भवति । ततः धभयुक्तत्वेऽपि इन्द्रियपत्रिदुर्लभ है वैसे ही मनुष्यभव भी अत्यन्त दुर्लभ है । तिर्यश्च पर्यायसे निकलकर और अत्यन्त दुर्लभ मनुष्यभवको पाकर भी यह जीव मिथ्यादृष्टि म्लेच्छ होकर पापका उपार्जन करता है ।। भावार्थ-मनुष्यभव पाकरभी यदि मिथ्यादृष्टि हुआ और म्लेच्छ खण्डोंमें जन्म लिया तो पापही करता है ।। २९० ॥ आगे आर्य खण्ड वगैरहकी उत्तरोत्तर दुर्लभता बतलाते हैं । अर्थ-यदि कदाचित् आर्यखण्डमें जन्म लेता है तो उत्तम कुल पाना दुर्लभ है । कदाचित् उत्तम कुल भी मिला तो धनहीन दरिद्री होता है ।। भावार्थ-जो गुणोंसे अथवा गुणवानोंसे सेवित होते है अर्थात् जो स्वयं गुणी होते हैं तथा गुणवानोंकी संगतिमें रहते हैं उन्हें आर्य कहते हैं । आर्य अर्थात् तीर्थकर चक्रवर्ती आदि उत्तम पुरुष जिस भूमिमें जन्म लेते हैं वह भूमि आर्यखण्ड कही जाती है । यदि मनुष्यभव पाकर वह जीव आर्यखण्डका मनुष्य हुआ और महाव्रतकी प्राप्तिके योग्य अथवा मोक्ष साधनके योग्य उत्तम क्षत्रिय आदिका कुल नहीं पाया तोभी मनुष्यभव पाना व्यर्थ हुआ । तथा ब्राह्मण, क्षत्रिय और वैश्यका प्रशस्त कुल पाकर भी यदि धनधान्यसे रहित दरिदी हुआ तो भी जीवन कष्टमेंही बीतता है ।।२९१ ॥ अर्थ अथवा धनसम्पन भी हुआ तो इन्द्रियोंकी पूर्णताका पाना दुर्लभ है। कदाचित् इन्द्रियाँ भी पूर्ण हुई और शरीर रोगी हुआ तो भी सब व्यर्थ है ॥ भावार्थ-कदाचित् धनाढ्य भी हुआ तो हाथ पैरसे ठीक होना, अर्थात् अपंग, अन्धा वगैरह न होना कठिन है । कदाचित् शरीर अधिकल हुआ और आंख नाक कान वगैरह १०मग लहर, स लहई। २१ अज्जव, मग अचवतं, स अजवंतं, [अनमत्तं]। म आर्यो। ४कम सहियो, ग सहिउ ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy