SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ -RUR] १०. लोकानुप्रेक्षा १९५ I वर्तमाननैगमः | ३ | तथाहि कञ्चित्पुमान् करकृत कुठारो वनं गच्छति, तं निरीक्ष्य कोऽपि पृच्छति, त्वं किमर्थ वज । स प्रोवाच । अहं प्रस्थमानेतुं गच्छामि इत्युक्ते तस्मिन् काळे प्रस्थ पर्यायः समीपे न वर्तते, प्रस्थो पटयित्वा भृतो न वर्तते किं तर्हि तदभिनिवृत्तये प्रस्थ निष्पत्तये संकल्प मात्रे काष्ठानयने प्रस्थव्यवहारो भवति । एवम् इन्धनजलानलायानयने कश्वित्पुमान् व्याप्रियमाणो वर्तते । स केनचित्पृष्टः, किं करोषि स्वमिति, तेनोच्यते । अमोदनं पचामि । न च तस्मिन् प्रस्ताबे ओदनपर्यायः, अनिष्पन्नोऽसि । किं तर्हि ओश्नपचनार्थ व्यापारोऽपि ओदनपवनमुच्यते । एवंविधो लोकव्यवहारः अनिष्पनार्थः । संकल्प मात्र विषयो वर्तमाननैगमस्य गोचरो भवतीत्यर्थः ॥ २७९ ॥ अथ विशेषसामान्य संग्रहनयं व्यनति जो संगहृदि सबं देर्स वा विविह-दब-पज्जाय 1 अणुगम-लिंग-विसिद्धं सो वि 'णओ संगहो होदि ॥ २७२ ॥ [ छाया यः संगृह्णाति सर्व देशं वा विविधद्रव्यपर्यायम् । अनुगमलिङ्गविशिष्टं सः अपि नयः संग्रहः भवति ॥ ] यः संधहनयः सर्वं सन्धं त्रैलोक्यस्कन्धं चतुर्दशरजुप्रमाणं संगृह्णाति सम्यक्प्रकारेण स्वविषयीकरोति । कथंभूतं सर्व स्कन्धम् । विविधद्रव्यपर्यायं विविधा अनेकप्रकारा द्रव्यपर्याया यस्मिन् स तथोक्तस्तं नानाप्रकारषद्रव्यपर्यायसंयुक्तं सर्व गृह्णाति । वा अथवा देशं तदर्थं स्कन्धं प्रदेशं वा तदर्थार्थ स्कन्धम् । कीदृक्षम् एतत्सर्वम् । विविधद्रव्यपर्यायसहितं गृह्णाति । उक्तं च । 'खंध सयलसमस्ये तस्य य अद्धं भणति देसो ति । अद्धद्धं च पदेसो भविभागी चैव परमाणू ॥' इति वचनात् स्कन्धं सर्वाशसंपूर्ण, तदर्भ देशम्, अर्धस्यार्धं प्रदेशम् अविभागीभूतं परमाणु ज्ञातव्यम् । पुनः कीदृक्षम् । सर्व देशं वा । अनुगमलिङ्गविशिष्टं साध्यसाधकाविना भूत हेतु विशिष्टम् । यथा पर्वते अभिमत्त्वं साध्यते धूमवत्वादिहेतुना । तथा चोक्तम् । 'भेदेनैवमुपानीय जातेर विशेषतः समस्तं संग्रहं यस्मात् स नयः संग्रहो मतः ॥' खजाखविरोधेन एकत्रोपानीय पर्यायान् आकान्तभेदान् विशेषम् अकृत्वा सकले ग्रहणं संग्रहः उच्यते । यथा सदिति प्रोफे गाविज्ञानप्रवृत्तिलिङ्गानुमितसत्ताधारभूतानां विश्वेषां पदार्थानां विशेषमकृत्वा सत्संग्रहः । एवं वन्यमित्युके द्रनति जानना वर्तमान नैगम नय है । जैसे कोई पुरुष कुठार लेकर बनको जाता है । उसे देखकर कोई पूछता है कि तुम किस लिये जाते हो ? वह उत्तर देता है कि मैं प्रस्थ ( अन्न मापनेका एक भाण्ड ) लेने जाता हूँ । किन्तु उस समय वहाँ प्रस्थ नहीं है । अभी तो वह प्रस्थ बनानेके लिये जंगलसे लकड़ी लेने जाता है । उस लकड़ी में प्रस्थका संकल्प होनेसे वह प्रस्थका व्यवहार करता है। इसी तरह एक आदमी पानी, लकड़ी वगैरह रख रहा है। उससे कोई पूछता है कि तुम क्या करते हो? तो वह उत्तर देता है कि मैं भात पकाता हूँ । किन्तु अभी वहाँ भात कहाँ है ? परन्तु भात पकानेके लिये वह जो प्रबन्ध कर रहा है उसीको वह भात पकाना कहता है। इस प्रकारके संकल्प मात्रको विषय करनेवाला लोकव्यवहार वर्तमान नैगम नयका विषय है | २७१ ॥ आगे संग्रह नयका स्वरूप कहते हैं । अर्थ- जो नय समस्त वस्तुका अथवा उसके एक देश (भेद ) का अनेक द्रव्यपर्यायसहित अन्वय लिंगविशिष्ट संग्रह करता है उसे संग्रह नय कहते हैं | भावार्थ - अपनी जातिके अविरुद्ध समस्त मेदका संग्रह करनेवाले नयको संग्रह नय कहते हैं । जैसे, 'सत्' कहने पर सत्ता के आधार भूत उन सब पदार्थोंका, जिनमें सत् व्यवहार होता है, संग्रह हो जाता है। इसी तरह 'द्रव्य' कहने पर जीवद्रव्य, अजीवद्रव्य तथा उनके भेद-प्रभेदोंका संग्रह हो जाता है। इसी तरह 'घट' कहने पर जिन पदार्थों में वट व्यवहार होता है उन सबका संग्रह हो जाता है । इस तरह अमेदरूपसे वस्तु १ ग गयो ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy