SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ! १०. लोकानुप्रेक्षा १८५ [ छाया-एकस्मिन् काले एकं ज्ञानं जीवस्य भवति उपयुक्तम् । नानाज्ञानानि पुनः लब्धिखभावेन उच्यन्ते ॥] जीवस्थात्मनः एकस्मिन् काले एकस्मिनेव समये एकं शानम् एकस्यैवेन्द्रियस्य ज्ञानं स्पर्शनादिवम् उपयुक्त विषयग्रहणभ्यापारयुक्तम् अर्थग्रहणे उद्यमनं व्यापारणम् उपयोगि भवति । यदा स्पर्शनेन्द्रियज्ञानेन स्पार्शो विषयो गृह्यते तदा रसनादीन्द्रियज्ञानेन रसादिविषयो न गृश्यत इत्यर्थः । एवं रसनादिषु योज्यम् । तईि अपरेन्द्रियाणां ज्ञानानि तत्र दृश्यन्ते तत्कथमिति चेदुच्यते । पुनः नानाज्ञानानि अनेकप्रकारज्ञानानि स्पर्शनायकेन्द्रियज्ञानानि लब्धिस्वभावेन, अर्थमहणशक्तिर्लब्धिर्लाभः प्राप्तिः तत्स्वभावेन सत्वरूपेण, उच्यन्ते कथ्यन्ते ॥ २६० ॥ अथ वस्तुनः अनेकान्तात्मकमेकान्तात्मकं च दर्शयति जं वत्थु अणेयं तं एयंतं तं पि होदि सविपेक्खं । सु-गाणेण गएहि य णिरवेक्खं दीसदे' णेव ॥ २६१ ॥ [ छाया-यत् वस्तु अनेकान्तम् एकान्तं तत् अपि भवति सव्यपेक्षम् । श्रुतज्ञानेन नयैः च निरपेक्षं दृश्यते जैव ॥ ] यवस्तु जीवादिद्रव्यम् एकान्तम् अस्तित्वाद्येकधर्म विशिष्टम् जीवोऽस्तीति तदपि जीवादिवस्तु सम्यपेक्ष सापेक्षम् आकाङ्गासहितम् खाध्यचतुष्टयापेक्षया अस्ति एकान्तविशिष्टं परद्रव्यचतुष्टयापेक्षया नास्तिधर्मविशिष्टम् इति अनेकान्तात्मकं वस्तु । श्रुतज्ञानंन जिनोकशास्त्रबोधेन नेगमादिनयैव नैगमसंप्रहव्यवहार ऋजुसूत्र शब्दभ्रमभिरूढैवंभूताख्यैः च अनेकान्तारमकं च वस्तु भवति । तथा चोकं च । 'नानास्वभावसंयुकं द्रव्यं ज्ञात्वा प्रमाणतः । तच सापेक्षसियर्थं स्यानयमिश्रितं कुरु ॥ स्वद्रव्यादिप्राइकेण अस्तिस्वभावः । परद्रव्यादिग्राहकेण नास्तिखभावः । उत्पादव्यय गौणत्वेन सत्ताग्राहकेण नित्यखभावः । केनचित्पर्यायार्थिकेन अनिव्यस्वभावः । भेदकल्पनानिरपेक्षेनेकस्वभावः । अन्वयव्यार्थिकेनैकस्याप्यनेकमभ्यस्वभावत्वम् । सद्भूतव्यवहारेण गुणगुष्यादिभिर्भेदस्वभावः । भेदविकल्पनानिरपेक्षेण ( गुण ) गुण्यादिभिरमेदखभावः । परमभावग्राहकेण भव्या भव्यपरिणामिकस्वभावः । शुद्धाशुद्धपरमभावप्राण है । और अर्थको ग्रहण करनेका नाम उपयोग है। लब्धि रूपमें एक साथ अनेक ज्ञान रह सकते हैं। किन्तु उपयोग रूपमें एक समयमें एक ही ज्ञान होता है। जैसे पांचों इन्द्रियजन्य ज्ञान तथा मनोजन्य ज्ञान लब्धि रूपमें हमारेमें सदा रहते हैं । किन्तु हमारा उपयोग जिस समय जिस वस्तुकी ओर होता है उस समय केवल उसीका ज्ञान हमें होता है। कचौरी खाते समय भी जिस क्षणमें हमें उसकी गन्धका ज्ञान होता है उसी क्षण रसका ज्ञान नहीं होता । जिस क्षण रसका ज्ञान होता है उसी क्षण स्पर्शका ज्ञान नहीं होता । किन्तु उपयोगकी चंचलताके कारण कचौरीके गन्ध, रस वगैरहका ज्ञान इतनी द्रुत गति से होता है कि हमें क्षणमेदका भान नहीं होता और हम यह समझ लेते हैं कि पाँचों ज्ञान एक साथ हो रहे हैं । किन्तु यथार्थमें पांचों ज्ञान कमसे ही होते हैं, अतः उपयोगरूप ज्ञान एक समयमें एक ही होता है ॥ २६० ॥ आगे वस्तुको अनेकान्तात्मक और एकान्तात्मक दिखलाते हैं । अर्थ - जो वस्तु अनेकान्तरूप है वही सापेक्ष दृष्टिसे एकान्तरूप भी है। श्रुतज्ञानकी अपेक्षा अनेकान्तरूप है और नयोंकी अपेक्षा एकान्तरूप है । विना अपेक्षा के वस्तुका रूप नहीं देखा जासकता || भावार्थ- पहले वस्तुको अनेकान्तरूप सिद्ध कर आये हैं, क्योंकि प्रमाणके द्वारा वस्तुमें अनेक धर्मो की प्रतीति होती है। प्रमाण के दो भेद हैं- स्वार्थ और परार्थ । श्रुतज्ञानके सिवा बाकी के मति आदि चारों ज्ञान स्वार्थ प्रमाण ही हैं । किन्तु श्रुतज्ञान स्वार्थ भी होता है और परार्थ भी होता है । ज्ञानरूप श्रुतज्ञान स्वार्थ है और बच्चनरूप श्रुतज्ञान परार्थ है । श्रुतज्ञानके भेद नय हैं। प्रमाणसे जानी हुई वस्तु में १ रूम म गये व निरधिक्खं दीसष्ट २ अत्र व पुस्तके 'जो सादेदि बिसेस' इत्यादि गाया कार्तिके० २४
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy