SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ १६८ स्वामिकार्तिकेयानुप्रेक्षा [गा० २३७गुणाः । गुण्यते पृथकूफियते इन्य द्रश्यात् यैस्ते गुणाः । जीवस्य चतन्यज्ञानादिगुणः, पुद्गलस्य रूपरसगन्धस्पशादिगुणः, धर्मस्य गतिलक्षणो गुणः, अधर्मस्य स्थितिलक्षणो गुणः, आकाशस्य अवकाशदानगुणः, कालस्य नवजीर्णतादिगुणः । खखगुणभेदेन पृथस्चेन षड्व्याणि पृथग्भूतानि भवन्तीत्यर्थः ॥ २१६ ।। अथ द्रव्यस्य गुणपोयखभावस्वं दर्शयति जो अत्थो पडिसमयं उप्पाद-बय-धुवत्त-सम्भावो। गुण-पजय-परिणामो' सो संतो' भण्णदे समए ॥ २३७ ॥ [छाया-यः अर्थः प्रतिसमयम् उत्पादव्ययध्रुवत्वखभावः । गुणपर्यायपरिणामः स सत् भण्यते समये ॥] यः अर्थः जीवपुद्रलादिपदार्थः वस्तु द्रव्य, प्रतिसमय समय समय प्रति, उत्पादध्ययधीध्यैः सद्भावः अस्तित्वं स अर्थः पदार्थः वस्तु इश्य समय सिद्धान्ते गुणपर्यायपरिणामः गुणपर्यायात्मकः सन्तो सत् सपः भव्यते कथ्यते। सद्रव्यलक्षणं सीदति खकीयान् गुणपर्यायान् च्यानोति इति सत् । 'उत्पादव्ययधौव्ययुक्तं सत्' । तथा सूत्रोक्तं च । चेतनद्रव्यस्य अचेतनद्रव्यस्य धा निजी जातिम् अमुग्यतः कारणवशात् भवान्तरप्राप्तिः उत्पादनम् उत्पादः। यथा मृत्पिण्डविघटने घटपर्याय उत्पद्यते। पूर्वभावस्य ध्ययन विगमनं विनशनै व्ययः उच्यते। यथा घटपर्यायोत्पत्तौ सत्या मृविण्डाकारस्य व्ययो भवति । अनाधिपारिणामिकखभावेन निश्वयनयेन वस्तु न म्येति न चोवेति किंतु धुवति स्थिरीसंपद्यते यः सभ्रवः, तस्य भावः कर्म या ध्रौव्यमुच्यते । यथा मृत्पिण्डस्य स्ययेऽपि षटपर्यायोस्पत्तावपि मृत्तिका मृत्तिकान्वयं न मुञ्चति, एवं पर्यायस्योत्सादे ध्यये च जातेऽपि सति वस्तु घुवत्वं न मुश्चति। उत्पादव्ययध्रौव्ययुक्त गुणपर्यायात्मकं गुणाः ज्ञानादयः पर्यायाः पूर्वभावं मुरुवा उत्तर भावं प्राप्ताः तत्स्वरूप वष्य कथ्यते। तथा च शुद्धजीवः खयमेव ध्यं ध्यभावकर्मनोकर्मरहितः केवलशानदर्शन शुद्धगुणः लोकप्रमाणोऽखण्डदेवाशुद्धपर्याध, उत्पादः अमुस्लधुणस्य षडणवृषा, व्ययः तस्य षड्गुणहान्या व धुवः स्वभावेन शाश्वतः, भशुद्धजीवः संसारी कर्मादियुक्तः खयमेव व्रव्यं मतिज्ञानादिगुणः कुमल्लादिअशुद्धगुणः नरनारकादिपर्यायः पूर्वशरीरं मुल्या उत्तरशरीरं गृङ्गाति उत्पादः, त्यतमनुष्यादिशरीरः व्ययः, द्रव्यत्वे ध्रौव्यं च । सिद्धः निष्कलो द्रष्य, सम्यक्त्वाधाएगुणः किंचिडूनचरमशरीरप्रमाणपर्यायः, उत्पादः अगुरुलघुगुणस्य असणवृङ्ख्या, व्ययः तस्य पाहणहान्या, धौव्यं व्यस्खभावेन शाश्वतः । शुद्धपुनलद्रव्यम् पविभागी परमाणुः, स्पर्शरसगन्धवर्णलक्षणो गुणः, द्रव्यमें और 'गुण पर्यायमें कथंचित् मेद और कथंचित् अमेद होता है । इस लिये द्रव्यसे अभिन्न होनेके कारण गुण पर्यायभी एकरूप होते हैं । और गुण पर्यायोंसे अभिन्न होनेके करण द्रव्य अनेक होता है ।। २३६ ॥ आगे द्रव्यको गुणपर्याय खभाववाला बतलाते हैं । अर्थ-जो वस्तु प्रतिसमय उत्पाद, व्यय और ध्रौव्य स्वभावी है उसे ही आगममें गुणपर्याय वाली और सत् कहा है ॥ भावार्थतत्वार्थ सूत्र में द्रव्यका लक्षण सत् कहा है। जो सत् है यही द्रव्य है । तथा सत् का लक्षण उत्पाद ध्यय और ध्रौव्य बतलाया है यानी जो प्रतिसमय उत्पाद, व्यय और ध्रौव्यसे युक्त होता है वही सत् है । अपनी जातिको न छोड़ते हुए चेतन अपवा अचेतन द्रव्यमें कारणोंकी वजहसे जो नई पर्याय उत्पन्न होती है उसे उत्पाद कहते हैं । जैसे मिट्टीका पिण्ड अपनी जाति मिट्टीपनेको न छोड़ते हुए दण्ड, चक्र और कुम्हारका संयोग मिलनेपर पिण्ड पर्यायको छोड़कर घट पर्यायको अपनाता है। पूर्व पर्यायके नष्ट होनेको व्यय कहते हैं । जैसे मृत्पिण्डमें घट पर्यायके उत्पन्न होनेपर पिण्ड पर्याय नष्ट हो जाती है । और मूल तत्वके स्थिर रहनेको ध्रुव कहते हैं और ध्रुवके भावका नाम ध्रौव्य है । जैसे मिट्टीपना पिण्ड अवस्थाकी तरह घट अवस्थामें भी कायम रहता है। ये उत्पाद, व्यय और धौव्य प्रत्येक द्रव्यमें प्रति समय होते हैं। तथा द्रव्यका दूसरा लक्षण गुण पर्याय वाला है । जो गुण और पर्याय वाला होता है वही द्रव्य है । ये सय परिणामो संतो भण्णते। र म सप्तो।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy