SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ -२३६ ] १०. लोकानुप्रेक्षा १६७ [ छाया-अणुपरिमाणं तस्वम् अंशविहीनं च मन्यते यदि हि । तत् संबन्धाभावः ततः अपि न कार्य सिद्धिः ॥ ] हीति स्फुटम् । यदि तत्त्वं जीवादिवस्तु । किंभूतम् । अणुपरिमाणं परमाणुमात्रम् । पुनः किंभूर्त जीवतस्त्वम् । अंशविहीनं, निरेश रहितं मन्यते अभीक्रियते भवद्भिः, तो तर्हि संबन्धाभावः आत्मनः सर्वाङ्गेण सह संबन्धो न स्यात्, अथ संवन्धमा भवतु, तां सर्वाने जायमानं सुखं दुःखं वेदनास्पर्शनादिर्ज ज्ञानं कथमनुभवत्यात्मा, तत्तो ततः संबन्धाभावात् कार्यसंसिद्धिरपि कार्याणां सुखदुःखपुण्यपापेद्दलोक परलोकादिलक्षणानां संसिद्धिः प्राप्तिः निष्पत्तिशतिर्वा न भवेत् । आत्मनः शरीरात् सर्वथा भिन्नत्वात् । शरीरेण क्रियमाणानां यजनयाजनाध्ययनाध्यापनादानतपवरणादीन अत्यन्त भिनत्वात् । ततः क्रियमाणफलं आत्मनः लभते इति सर्वे सुस्थम् ॥ २३५ ॥ अथ द्रव्यस्य एकस्वमनेकरवं निश्चिनोति सवाणं दघाणं दध-सरूवेण होदि एयत्तं । णिय-णिय-गुण-भेएण हि स्वाणि वि होंति भिष्णाणि ॥ २३६ ॥ [ छाया - सर्वेषां द्रव्याणां द्रव्यस्वरूपेण भवति एकत्वम् । निजनिजगुणमेदेन हि सर्वाणि अपि भवन्ति भिन्नानि ॥] निज निज प्रदेश समूहैरखण्डवृत्त्या खभावविभाव पर्यायान् द्रवन्ति द्रोष्यन्ति अदुदुवन्निति प्रम्याणि । सर्वेषां दव्याणां जीवपुलधर्माधर्माकाशकालानां पदार्थानां वस्तूनां द्रव्यस्वरूपेण द्रव्यत्वेन गुणपर्यायेण सह एकत्वं भवति, कथंचित् अभिन्नत्वं स्यात् । यथा मृद्रव्यस्य घटादिपर्यायः रूपादिगुणः तो द्वी घटात पृचकर्तुं न शक्यते । तेषां मृष्यघटरूपाश्रीनां स्यादेकत्वम् । तथा जीवद्रव्यादीनां ज्ञातव्यम् । सर्वाण्यपि द्रव्याणि सत्तापेक्षया द्रव्यत्वसामान्यापेक्षया च एकानि अपि पुनः सर्वाण्यपि द्रव्याणि निजनिजगुणभेदेन कथंचिद्विलानि पृथग्भूतानि भवन्ति । अथवा सर्वाण्यपि द्रव्याणि चेतनाचेतनादिभिर्गुणैः कथंचित्परस्परं भिन्नानि भवन्ति । यथा गृहम्यं भिवम् घटपर्यायो भिन्नः, रूपादिगुणो भिन्नः । अन्यथा इदं द्रव्यम् अयं घटः, अयं रूपादिगुणः इति वक्तुं न पार्यते । इति तेषां स्याद्भितरवम् । तथा च सहभुषो 1 मानकर यदि तत्वको अणुरूप माना जाये तो क्या हानि है ? उसका निराकरण करते हैं । अर्थयदि अणुपरिमाण निरंश तत्त्व माना जायेगा तो सम्बन्धका अभाव होनेसे उससे भी कार्यकी सिद्धि नहीं हो सकती ॥ भावार्थ-- यदि आत्माको निरंश और एक परमाणुके बराबर माना जायेगा तो अणु बराबर आत्माका समस्त शरीरके साथ सम्बन्ध नहीं हो सकेगा । और समस्त शरीरके साथ सम्बन्ध नं होनेसे सर्वान में होनेवाले सुख दुःख आदि का ज्ञान आत्माको नहीं हो सकेगा । तथा उसके न होनेसे सुख, दुःख, पुण्य, पाप, इहलोक परलोक आदि नहीं बनेंगे। क्योंकि आत्मा शरीरसे किये जाने वाले पूजन पाठ, पठन पाठन, तपश्वरण वगैरहका अनुभव नहीं कर सकता । अतः उनका फल भी उसे नहीं मिल सकता ॥ २३५ ॥ आगे द्रव्यको एक और अनेक सिद्ध करते हैं । अर्थइव्यरूपकी अपेक्षा सभी द्रव्य एक हैं । और अपने अपने गुणोंके भेदसे सभी द्रव्य अनेक हैं | भावार्थ - जो अपने गुण पर्यायोंको प्राप्त करता है, प्राप्त करेगा और प्राप्त करता था उसे द्रव्य कहते हैं । वे द्रव्य छः हैं- जीव, पुङ्गल, धर्म, अधर्म, आकाश और काल | सभी द्रव्य द्रव्यरूपसे एक एक हैं, जैसे घटादि पर्याय और रूपादि गुणोंका समुदाय रूप गृहव्य मिट्टीरूपसे एक है। इसी तरह जीवादि सब द्रव्योंको द्रव्यरूपसे एक जानना चाहिये । तथा सभी द्रव्य अपने २ गुण पर्यायोंके भेदसे नाना हैं क्योंकि प्रत्येक द्रव्यमें अनेक गुण और पर्याय होती हैं। जैसे मृद्रव्य घटादि पर्यायों और रूपादि गुणोंके भेदसे अनेक रूप हैं। यदि द्रव्य गुण और पर्यायमें भेद न होता तो यह मिट्टी है, यह घट है और ये रूपादि गुण हैं' ऐसा भेदव्यवहार नहीं हो सकता था । अतः
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy