SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १०. कोकानुमेशा १५३ [छांना जीवा पुलानां ये सूक्ष्माः मादराः च पर्यायाः । भतीताभागत भूताः स व्यवहारः भवेत् काकः ॥ ] स व्यवहार कालो भवेत् । व्ययोग्य व्यवहारः विकल्पः मेदः पर्याय इत्येकार्थः । व्यवहारकालखरूपं गोम्मटहारे चकमस्ति तदुच्यते । 'आइलि असमयः सावधि समूहमुस्सासो । सत्तुस्वासो धोको सत्तत्थोवो लभो भजियो ॥' जबन्मयुक्तासंख्यातक्षम गराधिः आबलिः स्यात् । स समयः किंरूपः । 'अवरा यज्जायठिमी खणमेत होदितं सम ति दोण्हणूनम दिक्क मालपाणं हवं सो दु । प्रध्यार्णा अन्ना पर्यायस्थितिः क्षणमात्रं भवति, सा च समय इस्युच्यते । स च समयः द्वयोर्गमन परिणत परमयोः परस्परातिक्रमकाप्रमाणं स्यात् । तथा च 'णभएमएसत्यो परमाणु मंदावतो । वीग्रमणसरखेतं आवदियं जादि से समयकाल ॥ श्राकाशस्यैकप्रदेशस्थित परमाणुः मन्दगतिपरिणतः सन् द्वितीयमनन्तरक्षेत्रं यावद्याति स समयालयः कालो भवति । स च प्रदेशः कियान् । 'जेतीथि त मजा रुद्धं सुगमण च तं च पदेस भणियं अवरावरकारण बस्स ।' इति समय लक्षणं कथितम्। संख्याता किसमूह 2- उङ्गासः । स च किरूपः । 'अनुस अलस्त्र य जिरुवहयस्थ य हवेज जीवस्स स्साखाणिस्यायो एगो पाणोति माहीयो ।' सुचिनः अननसस्य निस्पहतस्य जीवस्पोच्छ्वासनिःश्वासः स एवैकः प्राणः उक्तो भवेत् । खप्तोष्वासाः स्तोकः सप्तलोकाः कमः । 'मवृत्तीसहलवा गाली येणालिया मुहुर्त तु एकसमएण होणं भिष्णमूहुर्त तवों से ॥ शिव नाली घटिका द्वे नाल्यौ मुहूर्तः । स च एकसमयेन होनो भिममुहूर्तः, उत्कृष्टान्तर्मुहूर्त इत्यर्थः । ततोsये द्विसमयोनाथा भावस्य संख्याक भागान्ताः सर्वेऽन्तर्मुहूर्ताः । अत्रोपयोगिगावासूत्रम् । समयमावति अवर समजणमुत्तर्यतु उसे । माधवणं दिवाण अंतोमुडुत्तमिर्ण ' सुभ्रमयाधिकारनिर्जघन्यान्तमुहूर्तः समयोन मुहूर्तः कृष्टान्तर्मुहूर्तः मध्यमाः संक्यातमिकल्पाः मध्यमान्तर्मुहूर्ताः इति जानीहि ॥ "दिवसो एक्सो मासो उह भयण मस्समेचमावी हु । संवेखासंखेज्जाणताओ होदि वमहारो ॥' दिवसः पक्षो मासः ऋतुः अयनं वर्षे युर्ग पस्योपमसागरोपमकल्पादयः स्फुटम् भावस्यादिमेदतः संख्याता संख्यातानन्तपर्यन्तं क्रमशः श्रुतावधिकेवलज्ञानविषयविकल्पाः सर्वे व्यवहारका भवति । स व्यवहारकालः कथ्यते । स कः १ जीवपुमान ये terest पुत्रका सूक्ष्मा भावराय पर्यायाः, तत्र जीवानां सूक्ष्मपर्यायाः केवलज्ञानदर्शनादिरूपाः, बादरपर्यायाः मतिश्रुतावचिमनः पर्यायक्रोष्ठमानमायाको माज्ञानादिरूपाः नरनारकादिपर्याया वा । पुत्रलानां सूक्ष्माः पर्यायाः, - - पणुकयणुकादयः सूक्ष्म निगोदादिशरीररूपाथ, बादरपर्यायाः पृथ्थ्यप्तेजोवायुवनस्पतिवारीरादयः घटपटमुकुटशकरपुद्दावासपर्यंतमेरुविमानादिमास्कन्धवर्गणापर्यन्ताः । पुनः कीदृशास्ते । भसीतानागतभूताः । अतीतकाल भविष्यत्कालमसम्मानकामरूपाः ये केचन अतीतका पर्यायाः जाताः भषिध्यत्का भविष्यन्तः पर्यायाः, वर्तमानकाळे भ्रमतिरूपणः विरु 20 कालका निरूपण करते हैं। अर्थ-जीव और पुद्गल द्रव्यकी जो सूक्ष्म और बादर पर्याय अतीत बना• गत और वर्तमानरूप हैं वही व्यवहार काल है ॥ भावार्थ - गोम्मटसार जीवकाण्डमें द्रव्योंका वर्णन करते हुए लिखा है कि एक द्रव्यकी जितनी अतीत, अनागत और वर्तमान अर्थ पर्याय तथा व्यंजन पर्याय होती हैं उतनी ही द्रव्यकी स्थिति होती है। आशय यह है कि प्रत्येक द्रव्यमें प्रतिसमय परिणमन होता है । वह परिणमन ही पर्याय है । एक पर्याय एक क्षण अथवा एक समय तक रहती है। एक समय के पश्चात् वह पर्याय अतीत हो जाती है और उसका स्थान दूसरी पर्याय ले लेती है। इस तरह पर्यायका क्रम अनादिकाल से लेकर अनन्तकाल तक चलता रहता है। अतः प्रत्येक द्रव्य अनादि अनन्त होता है । पर्याय दो प्रकारकी होती हैं । एक अर्थ पर्याय और एक व्यञ्जन पर्याय । गुण विकारको पर्याय कहते हैं । सो प्रदेशवत्व गुणके विकारका नाम व्यंजन पर्याय है और अन्य गुण विकारका नाम अर्थ पर्याय है। धर्मद्रव्य, अधर्मद्रव्य, आकाश, और कालमें केवल अर्थ पर्याय ही होती है और जीव तथा पुद्गलमें दोनों प्रकारकी पर्यायें होती हैं। तथा व्यच्चन पर्याय स्थूल होती है और अर्थ पर्याय सूक्ष्म होती है। एक अर्थ पर्याय एक समयतक ही रहती है। आकाराके एक प्रदेकार्तिक २० 1
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy