SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १३२ खामिकार्तिकेयानुप्रेक्षा [गा० १९६विचयरूपे दशविधधर्मध्याने वा शुक्लथ्यानेऽपि । अपिशब्दः चार्थे ।पृथक्त्ववितर्कवीचारकत्ववितर्कवीचारलक्षणे द्विके शुमध्याने च स्थिताः निश्चलं गताः स्थिरीभूता इत्यर्थः । पुनः कीदृक्षाः। निर्षिताः नाशं नीताः सकलाः पञ्चदश प्रमादाः १५, अशीतिः प्रमादा बा ८०, सार्धसष्ठनिशरसहनप्रमितप्रमादा था ३७५००, गैस्ते तपोकाः। अप्रमताविक्षीणकवायगुणस्थानवतिनो मुनम उत्कृष्टान्तरात्मानो भवन्तीवि तात्पर्यम् ॥ १९५॥ के ते मध्यमा अन्तरात्मानः सावय-गुणेहिँ जुत्ता पमत्त-विरदा य मज्झिमा होति । जिण-वयणे अणुरता उवसम-सीला महासत्ता ॥ १९६ ॥ [छाया-भावकगुणैः युधाः प्रम विरताः च मध्यमाः भवन्ति । जिनवचने अनुरक्ताः उपशमधीलाः महासश्वाः ॥ होति भवन्ति । के ते । मध्यमा अन्तरात्मानः । कोरक्षास्ते । भाषकगुणैर्युक्ताः, द्वादशवतकादशप्रतिमात्रि. पञ्चाशक्रियाभिः सहिताः पञ्चमगुणस्थानवर्तिनो विरताविरताः । च पुनः। प्रमत्तविरताः अप्रमतगुणस्थानतिनो सुनयः पुनस्ते देशवतिनो मुनयश्च कीरशाः । जिनक्चने अनुरक्ताः, सर्वज्ञप्रणीतषट्वस्यपश्चास्तिकायसाततत्त्वनवपदार्थादिरूपे अत्यन्तमासका निश्चलत्वं प्राप्ताः । पुनः कीदृक्षाः । उपशमशीलाः क्रोधायुपशमनखभाषाः। मिथ्यात्वसम्यग मिथ्यालसभ्यत्वानन्तानुषाध्यप्रत्याख्यानप्रत्याख्यानावरणकषायाण यथासंभवमुपशमादिं प्राप्ता इत्यर्थः । पुनः कीरक्षाः। महासरवाः सपसर्गपरीषदादिमिरखण्डितव्रताः ॥ १९६ ॥ अव जघन्यान्तरात्मानं निगदति अविरयं-सम्मादिट्ठी होति जहण्णा जिर्णिद-पय-भत्ता । अप्पाणं णिदेता गुण-गणे मुंह अणुरसा ॥ १९७ ॥ [छाया-अविरतसम्यग्दध्यः भवति जधन्याः जिनपदभताः : पारमानं निन्दन्तः गुणपणे सुष्टु अनुरकाः॥] होति भवन्ति जघन्या अघन्थान्तरात्मानः। केते । अविरतसम्यग्दृष्टयः, चतुर्थाविरतगुणस्थानतिनः उपशमसम्यक्त्वाः वेदकसम्यग्दृष्टयः क्षामिछसम्यग्दृष्टयो वा । कीहक्षास्ते। जिनेन्द्रपदभकाः जिनेवरचरणकमलासक्ताः । करते रहना, ४ कषाय-क्रोध, मान, माया लोभ, ५ पांचों इन्द्रियों के विषय, १ निदा और १ मोह ये पन्द्रह प्रमाद हैं । इन प्रमादोंको परस्परमें मिलानेसे ( xxxx५८०) प्रमादके अस्सी भेद होजाते हैं । तथा २५ विकथा, सोलह कषाय और नौ नोकषाय इसतरह पचीस कषाय, पाच इन्द्रिय और एक मन ये छः,स्त्यानगृद्धि निद्रानिद्रा प्रचला प्रचला निद्रा प्रचला ये पांच निद्रा, नेह और मोह ये दो, इनको परस्परमें गुणा करनेसे (२५४२५४६४५४२) प्रमादके सैतीस हजार पाँचसौ मेद होते हैं ।। १९५॥ अब मध्यम अन्तरात्माका स्वरूप कहते हैं। अर्थ-श्रावकके व्रतोंको पालने वाले ग्रहस्थ और प्रमत्त गुण स्थानवर्ती मुनि मध्यम अन्तरात्मा हैं । ये जिनवचनमें अनुरक्त होते हैं, उपशम खभाववाले होते हैं और महा पराक्रमी होते है ।। भावार्थ-बारह व्रत, ग्यारह प्रतिमा और तरेपन क्रियाओं को पालनेवाले, पश्नम गुणस्थान वर्ती देशवती श्रावक तथा प्रमत्त गुणस्थान वर्ती मुनि मध्यम अन्तरात्मा होते हैं। ये देशवती श्रावक और महाव्रती मुनि जिन भगवान के द्वारा कहे गये छद्रव्यों, पांच अस्तिकायों, सात तत्त्वों और नौ पदायोंमें अत्यन्त श्रद्धा रखते हैं-कोई मी उन्हें उससे विचलित नहीं कर सकता । तथा उनकी मिथ्यात्व मोहनीय, सम्यक् मिथ्याव मोहनीय, सम्यक्त्व मोहनीय, अनन्तानुबन्धी क्रोध मान माया लोभ, अप्रत्याख्यानावरण क्रोध मान माया लोभ और प्रत्याख्यानावरण क्रोध मान माया लोभ रूप कषाय यथासंभव शान्त रहती हैं और उपसर्ग तया परीषह वगैरह होनेपर भी वे अपने १स अविरद । २० सम्माडौ। ३व विपिणद, म जिणंद। ममुर।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy