SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ खामिकासियानुप्रेक्षा [मा० १०५ कुमाराणा भवनवासिनी नवाना, तथैव राक्षसकुल विहाय प्यन्तरा सताना किंनर पुरुष २ महोरम गन्धर्व ४ यक्ष ५ भूत ६ पिशाचाना भवनानि आवासाः सन्ति । मपिशब्दात चतुरशी तिसइनयोजनप्रमितहमागे बसुरकुमाराणों राक्षसानाचावासा भवन्ति। मशीतिसहस्रयोजनप्रमाणाध्यहतभागे नारकास्सिन्ति । प्रसंगात्रामा पाण्यानमिदम् । अपि दुई पिसिरियलोए खानामपि भवनवासिदेवाना व्यन्तरदेवानां च नियंग्लोके भादासाः सन्ति । व्यन्तरा निरन्तरा इति वचनात् सर्वद्वीपसमुद्रेषु तदासाः अपनेषु बसन्तीत्येवंशीला भवनवासिनः) विधदेशान्तरेषु मेषां निवासास्ते व्यन्तराः ॥१४५ ॥ अथ ज्योतिषां करूपसुराणा कारकाणां च स्थाननियममाह जोइसियाण विमाणा रजू-मिते वि तिरिय-लोए वि। __ कप्प-सुरा उहम्मि' य अह-लोए होति'णेरइया ॥ १४६ ॥ [छाया-ज्योविष्काणा धिमाना रज्जूमात्रे अपि तिर्यरलोके अपि । कापसुराः सर्वच भयोलोके भवन्ति नरविकाः ॥] रजमाने तिर्यग्लोके मध्यलोके चित्राभूमितः उपरि नवसधिकानि सप्तशतयोजनानि विहायसि गला हारकाणां विमानाः सन्ति । ततोऽपि योजन दशकं गत्वा सूर्याणा विमानाः। ततः परम् अधीतियोजमानि गत्वा बनाना विमानाः सन्ति । ततोऽपि योजनचतुष्य गते अश्विन्यादिनक्षत्राणो विमानाः । तदनन्तर योजनपश्ये गते बुधाना विमानाः। ततोऽपि योजनय गते शुकाणा विमानाः । ततः परं योजनाये गते बृहस्पतीनां विमानाः । ततो रोजनप्रयानन्तरं माल विमानाः । तसोऽपि योजनश्रयानन्तरं शनैश्वराणा बिमामाः। तथा चोतं च । “णवतरसतसया पस सीरी चत दुर्ग तु तिचउछ । तारारविससिरिक्सा अहमग्गवअंगिरारसणी ॥" इति पशोत्तरशतयोजन ११० बाहुल्य प्रमाणे ज्योतिषां चन्द्रादिस्यमहनक्षत्रप्रकीर्णकतारकाणां विमानाःभ्योमयानानि भवन्ति विद्यन्ते । य पुनः,कपसरा नवृमि कल्पवातिदेवा अवलोके । तथा हिमादिमध्यान्तेषु द्वादशाष्टचतुर्योजनवाणविष्कम्भा चत्वारिंवारप्रमितमोजनोस्लेषा या मेरुपलिका तिष्ठति, तस्या उपरि कुरुभूमिबालाप्रान्तरितं पुनः प्राजुविमानमस्ति। तदादि फस्या पलिकासहितपक्षयोजन प्रमाणमेहस्सेधन्यूनमधोधिकरप्रमाणं खासक्षेत्रं सत्पर्यन्तं सौधर्मशानशेखर्गयुगई विति। तदः परमर्धाधिकरजुपर्यन्तं । सनत्कुमारमाहेन्द्रसम खर्गयुगलं भाति । तस्मारिजुप्रमाणाशासपर्यन्त प्रमामोत्तरामिषान वर्गयुगलमस्ति । तस्मादरजुपर्यन्त लान्तवकापिटसर्गवयं विधति । ततधारनुपर्यन्तं । शुक्रमहामोटी है। उसका प्रथम भाग, जिसे खर भाग कहते हैं, सोलह हजार योजन मोटा है । उस खर भागमें असुरकुमारोंको छोड़कर बाकीके नागकुमार, विद्युत् कुमार, सुपर्णकुमार, अमिकुमार, बातकुमार, स्तनितकुमार, उदधिकुमार, द्वीपकुमार और दिक्कुमार नामके नौ भवनवासियोंके भवन है । तथा राक्षसोंको छोड़कर किन्नर, किंपुरुष, महोरग, गन्धर्य, यक्ष, भूत और पिशाच, इन सात प्रकारके व्यन्तरोंके आवास हैं । 'अपि' शब्दसे चौरासी हजार योजन मोटे दूसरे पकभागमें असुरकुमारोंके भवन और राक्षसोंके आवास हैं । और अस्सी हजार योजन मोटे तीसरे अब्बाहुल भागमें नारकी रहते हैं । पहा नारकियोंका कपन प्रसङ्गवश कर दिया है । अस्तु, इसके सिवा भवनवासी और व्यन्तर देवोंके बासस्थान तिर्यग्लोकमें भी हैं । क्यों कि ऐसा वचन है 'व्यन्तरा निरन्तराः। अतः समी द्वीप समुद्रोंमें उनका निवास है। जो भवनों में निवास करते हैं उन देवोंको भवनवासी कहते हैं । और विविध देशोंमें जिनका निवास है उन देवोंको व्यन्तर कहते हैं ॥ १४५ ॥ अब ज्योतिषी देव, कल्पवासी देव और नारकियोंका निवास स्थान बतलाते हैं । अर्थ-ज्योतिषी देवोंके विमान एक राजुप्रमाण तिर्यगलोकमें है | कल्पवासी देव ऊलोकमें रहते हैं और नारकी अधोलोकमें रहते हैं। भावार्थ-एक राजु प्रमाण मध्यलोकमें, चित्रा भूमिसे ऊपर सातसौ नम्वे योजन जाकर आकाशमें तारोंके विमान है। .१वलोए मि। २७ म उम्हि, सम्हि । ३ वहुँति । ४ बलितित्व । बादर इत्यादि । ५ निद्रामालपि संस्था निर्देशः । ६ चित्संख्यावनिर्देशो वाक्यान्ते।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy